Sanskrit tools

Sanskrit declension


Declension of बृहद्रावा bṛhadrāvā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहद्रावा bṛhadrāvā
बृहद्रावे bṛhadrāve
बृहद्रावाः bṛhadrāvāḥ
Vocative बृहद्रावे bṛhadrāve
बृहद्रावे bṛhadrāve
बृहद्रावाः bṛhadrāvāḥ
Accusative बृहद्रावाम् bṛhadrāvām
बृहद्रावे bṛhadrāve
बृहद्रावाः bṛhadrāvāḥ
Instrumental बृहद्रावया bṛhadrāvayā
बृहद्रावाभ्याम् bṛhadrāvābhyām
बृहद्रावाभिः bṛhadrāvābhiḥ
Dative बृहद्रावायै bṛhadrāvāyai
बृहद्रावाभ्याम् bṛhadrāvābhyām
बृहद्रावाभ्यः bṛhadrāvābhyaḥ
Ablative बृहद्रावायाः bṛhadrāvāyāḥ
बृहद्रावाभ्याम् bṛhadrāvābhyām
बृहद्रावाभ्यः bṛhadrāvābhyaḥ
Genitive बृहद्रावायाः bṛhadrāvāyāḥ
बृहद्रावयोः bṛhadrāvayoḥ
बृहद्रावाणाम् bṛhadrāvāṇām
Locative बृहद्रावायाम् bṛhadrāvāyām
बृहद्रावयोः bṛhadrāvayoḥ
बृहद्रावासु bṛhadrāvāsu