Sanskrit tools

Sanskrit declension


Declension of बृहद्रि bṛhadri, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहद्रिः bṛhadriḥ
बृहद्री bṛhadrī
बृहद्रयः bṛhadrayaḥ
Vocative बृहद्रे bṛhadre
बृहद्री bṛhadrī
बृहद्रयः bṛhadrayaḥ
Accusative बृहद्रिम् bṛhadrim
बृहद्री bṛhadrī
बृहद्रीन् bṛhadrīn
Instrumental बृहद्रिणा bṛhadriṇā
बृहद्रिभ्याम् bṛhadribhyām
बृहद्रिभिः bṛhadribhiḥ
Dative बृहद्रये bṛhadraye
बृहद्रिभ्याम् bṛhadribhyām
बृहद्रिभ्यः bṛhadribhyaḥ
Ablative बृहद्रेः bṛhadreḥ
बृहद्रिभ्याम् bṛhadribhyām
बृहद्रिभ्यः bṛhadribhyaḥ
Genitive बृहद्रेः bṛhadreḥ
बृहद्र्योः bṛhadryoḥ
बृहद्रीणाम् bṛhadrīṇām
Locative बृहद्रौ bṛhadrau
बृहद्र्योः bṛhadryoḥ
बृहद्रिषु bṛhadriṣu