Sanskrit tools

Sanskrit declension


Declension of बृहद्रि bṛhadri, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहद्रि bṛhadri
बृहद्रिणी bṛhadriṇī
बृहद्रीणि bṛhadrīṇi
Vocative बृहद्रे bṛhadre
बृहद्रि bṛhadri
बृहद्रिणी bṛhadriṇī
बृहद्रीणि bṛhadrīṇi
Accusative बृहद्रि bṛhadri
बृहद्रिणी bṛhadriṇī
बृहद्रीणि bṛhadrīṇi
Instrumental बृहद्रिणा bṛhadriṇā
बृहद्रिभ्याम् bṛhadribhyām
बृहद्रिभिः bṛhadribhiḥ
Dative बृहद्रिणे bṛhadriṇe
बृहद्रिभ्याम् bṛhadribhyām
बृहद्रिभ्यः bṛhadribhyaḥ
Ablative बृहद्रिणः bṛhadriṇaḥ
बृहद्रिभ्याम् bṛhadribhyām
बृहद्रिभ्यः bṛhadribhyaḥ
Genitive बृहद्रिणः bṛhadriṇaḥ
बृहद्रिणोः bṛhadriṇoḥ
बृहद्रीणाम् bṛhadrīṇām
Locative बृहद्रिणि bṛhadriṇi
बृहद्रिणोः bṛhadriṇoḥ
बृहद्रिषु bṛhadriṣu