Sanskrit tools

Sanskrit declension


Declension of बृहद्रूप bṛhadrūpa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहद्रूपः bṛhadrūpaḥ
बृहद्रूपौ bṛhadrūpau
बृहद्रूपाः bṛhadrūpāḥ
Vocative बृहद्रूप bṛhadrūpa
बृहद्रूपौ bṛhadrūpau
बृहद्रूपाः bṛhadrūpāḥ
Accusative बृहद्रूपम् bṛhadrūpam
बृहद्रूपौ bṛhadrūpau
बृहद्रूपान् bṛhadrūpān
Instrumental बृहद्रूपेण bṛhadrūpeṇa
बृहद्रूपाभ्याम् bṛhadrūpābhyām
बृहद्रूपैः bṛhadrūpaiḥ
Dative बृहद्रूपाय bṛhadrūpāya
बृहद्रूपाभ्याम् bṛhadrūpābhyām
बृहद्रूपेभ्यः bṛhadrūpebhyaḥ
Ablative बृहद्रूपात् bṛhadrūpāt
बृहद्रूपाभ्याम् bṛhadrūpābhyām
बृहद्रूपेभ्यः bṛhadrūpebhyaḥ
Genitive बृहद्रूपस्य bṛhadrūpasya
बृहद्रूपयोः bṛhadrūpayoḥ
बृहद्रूपाणाम् bṛhadrūpāṇām
Locative बृहद्रूपे bṛhadrūpe
बृहद्रूपयोः bṛhadrūpayoḥ
बृहद्रूपेषु bṛhadrūpeṣu