Sanskrit tools

Sanskrit declension


Declension of बृहद्रेणु bṛhadreṇu, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहद्रेणुः bṛhadreṇuḥ
बृहद्रेणू bṛhadreṇū
बृहद्रेणवः bṛhadreṇavaḥ
Vocative बृहद्रेणो bṛhadreṇo
बृहद्रेणू bṛhadreṇū
बृहद्रेणवः bṛhadreṇavaḥ
Accusative बृहद्रेणुम् bṛhadreṇum
बृहद्रेणू bṛhadreṇū
बृहद्रेणूः bṛhadreṇūḥ
Instrumental बृहद्रेण्वा bṛhadreṇvā
बृहद्रेणुभ्याम् bṛhadreṇubhyām
बृहद्रेणुभिः bṛhadreṇubhiḥ
Dative बृहद्रेणवे bṛhadreṇave
बृहद्रेण्वै bṛhadreṇvai
बृहद्रेणुभ्याम् bṛhadreṇubhyām
बृहद्रेणुभ्यः bṛhadreṇubhyaḥ
Ablative बृहद्रेणोः bṛhadreṇoḥ
बृहद्रेण्वाः bṛhadreṇvāḥ
बृहद्रेणुभ्याम् bṛhadreṇubhyām
बृहद्रेणुभ्यः bṛhadreṇubhyaḥ
Genitive बृहद्रेणोः bṛhadreṇoḥ
बृहद्रेण्वाः bṛhadreṇvāḥ
बृहद्रेण्वोः bṛhadreṇvoḥ
बृहद्रेणूनाम् bṛhadreṇūnām
Locative बृहद्रेणौ bṛhadreṇau
बृहद्रेण्वाम् bṛhadreṇvām
बृहद्रेण्वोः bṛhadreṇvoḥ
बृहद्रेणुषु bṛhadreṇuṣu