Singular | Dual | Plural | |
Nominative |
बृहद्रेणुः
bṛhadreṇuḥ |
बृहद्रेणू
bṛhadreṇū |
बृहद्रेणवः
bṛhadreṇavaḥ |
Vocative |
बृहद्रेणो
bṛhadreṇo |
बृहद्रेणू
bṛhadreṇū |
बृहद्रेणवः
bṛhadreṇavaḥ |
Accusative |
बृहद्रेणुम्
bṛhadreṇum |
बृहद्रेणू
bṛhadreṇū |
बृहद्रेणूः
bṛhadreṇūḥ |
Instrumental |
बृहद्रेण्वा
bṛhadreṇvā |
बृहद्रेणुभ्याम्
bṛhadreṇubhyām |
बृहद्रेणुभिः
bṛhadreṇubhiḥ |
Dative |
बृहद्रेणवे
bṛhadreṇave बृहद्रेण्वै bṛhadreṇvai |
बृहद्रेणुभ्याम्
bṛhadreṇubhyām |
बृहद्रेणुभ्यः
bṛhadreṇubhyaḥ |
Ablative |
बृहद्रेणोः
bṛhadreṇoḥ बृहद्रेण्वाः bṛhadreṇvāḥ |
बृहद्रेणुभ्याम्
bṛhadreṇubhyām |
बृहद्रेणुभ्यः
bṛhadreṇubhyaḥ |
Genitive |
बृहद्रेणोः
bṛhadreṇoḥ बृहद्रेण्वाः bṛhadreṇvāḥ |
बृहद्रेण्वोः
bṛhadreṇvoḥ |
बृहद्रेणूनाम्
bṛhadreṇūnām |
Locative |
बृहद्रेणौ
bṛhadreṇau बृहद्रेण्वाम् bṛhadreṇvām |
बृहद्रेण्वोः
bṛhadreṇvoḥ |
बृहद्रेणुषु
bṛhadreṇuṣu |