Sanskrit tools

Sanskrit declension


Declension of बृहद्रेणु bṛhadreṇu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहद्रेणु bṛhadreṇu
बृहद्रेणुनी bṛhadreṇunī
बृहद्रेणूनि bṛhadreṇūni
Vocative बृहद्रेणो bṛhadreṇo
बृहद्रेणु bṛhadreṇu
बृहद्रेणुनी bṛhadreṇunī
बृहद्रेणूनि bṛhadreṇūni
Accusative बृहद्रेणु bṛhadreṇu
बृहद्रेणुनी bṛhadreṇunī
बृहद्रेणूनि bṛhadreṇūni
Instrumental बृहद्रेणुना bṛhadreṇunā
बृहद्रेणुभ्याम् bṛhadreṇubhyām
बृहद्रेणुभिः bṛhadreṇubhiḥ
Dative बृहद्रेणुने bṛhadreṇune
बृहद्रेणुभ्याम् bṛhadreṇubhyām
बृहद्रेणुभ्यः bṛhadreṇubhyaḥ
Ablative बृहद्रेणुनः bṛhadreṇunaḥ
बृहद्रेणुभ्याम् bṛhadreṇubhyām
बृहद्रेणुभ्यः bṛhadreṇubhyaḥ
Genitive बृहद्रेणुनः bṛhadreṇunaḥ
बृहद्रेणुनोः bṛhadreṇunoḥ
बृहद्रेणूनाम् bṛhadreṇūnām
Locative बृहद्रेणुनि bṛhadreṇuni
बृहद्रेणुनोः bṛhadreṇunoḥ
बृहद्रेणुषु bṛhadreṇuṣu