Sanskrit tools

Sanskrit declension


Declension of बृहद्वत् bṛhadvat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative बृहद्वान् bṛhadvān
बृहद्वन्तौ bṛhadvantau
बृहद्वन्तः bṛhadvantaḥ
Vocative बृहद्वन् bṛhadvan
बृहद्वन्तौ bṛhadvantau
बृहद्वन्तः bṛhadvantaḥ
Accusative बृहद्वन्तम् bṛhadvantam
बृहद्वन्तौ bṛhadvantau
बृहद्वतः bṛhadvataḥ
Instrumental बृहद्वता bṛhadvatā
बृहद्वद्भ्याम् bṛhadvadbhyām
बृहद्वद्भिः bṛhadvadbhiḥ
Dative बृहद्वते bṛhadvate
बृहद्वद्भ्याम् bṛhadvadbhyām
बृहद्वद्भ्यः bṛhadvadbhyaḥ
Ablative बृहद्वतः bṛhadvataḥ
बृहद्वद्भ्याम् bṛhadvadbhyām
बृहद्वद्भ्यः bṛhadvadbhyaḥ
Genitive बृहद्वतः bṛhadvataḥ
बृहद्वतोः bṛhadvatoḥ
बृहद्वताम् bṛhadvatām
Locative बृहद्वति bṛhadvati
बृहद्वतोः bṛhadvatoḥ
बृहद्वत्सु bṛhadvatsu