| Singular | Dual | Plural |
Nominative |
बृहद्वान्
bṛhadvān
|
बृहद्वन्तौ
bṛhadvantau
|
बृहद्वन्तः
bṛhadvantaḥ
|
Vocative |
बृहद्वन्
bṛhadvan
|
बृहद्वन्तौ
bṛhadvantau
|
बृहद्वन्तः
bṛhadvantaḥ
|
Accusative |
बृहद्वन्तम्
bṛhadvantam
|
बृहद्वन्तौ
bṛhadvantau
|
बृहद्वतः
bṛhadvataḥ
|
Instrumental |
बृहद्वता
bṛhadvatā
|
बृहद्वद्भ्याम्
bṛhadvadbhyām
|
बृहद्वद्भिः
bṛhadvadbhiḥ
|
Dative |
बृहद्वते
bṛhadvate
|
बृहद्वद्भ्याम्
bṛhadvadbhyām
|
बृहद्वद्भ्यः
bṛhadvadbhyaḥ
|
Ablative |
बृहद्वतः
bṛhadvataḥ
|
बृहद्वद्भ्याम्
bṛhadvadbhyām
|
बृहद्वद्भ्यः
bṛhadvadbhyaḥ
|
Genitive |
बृहद्वतः
bṛhadvataḥ
|
बृहद्वतोः
bṛhadvatoḥ
|
बृहद्वताम्
bṛhadvatām
|
Locative |
बृहद्वति
bṛhadvati
|
बृहद्वतोः
bṛhadvatoḥ
|
बृहद्वत्सु
bṛhadvatsu
|