Sanskrit tools

Sanskrit declension


Declension of बृहद्वत् bṛhadvat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative बृहद्वत् bṛhadvat
बृहद्वती bṛhadvatī
बृहद्वन्ति bṛhadvanti
Vocative बृहद्वत् bṛhadvat
बृहद्वती bṛhadvatī
बृहद्वन्ति bṛhadvanti
Accusative बृहद्वत् bṛhadvat
बृहद्वती bṛhadvatī
बृहद्वन्ति bṛhadvanti
Instrumental बृहद्वता bṛhadvatā
बृहद्वद्भ्याम् bṛhadvadbhyām
बृहद्वद्भिः bṛhadvadbhiḥ
Dative बृहद्वते bṛhadvate
बृहद्वद्भ्याम् bṛhadvadbhyām
बृहद्वद्भ्यः bṛhadvadbhyaḥ
Ablative बृहद्वतः bṛhadvataḥ
बृहद्वद्भ्याम् bṛhadvadbhyām
बृहद्वद्भ्यः bṛhadvadbhyaḥ
Genitive बृहद्वतः bṛhadvataḥ
बृहद्वतोः bṛhadvatoḥ
बृहद्वताम् bṛhadvatām
Locative बृहद्वति bṛhadvati
बृहद्वतोः bṛhadvatoḥ
बृहद्वत्सु bṛhadvatsu