Sanskrit tools

Sanskrit declension


Declension of बृहद्वयस् bṛhadvayas, m.

Reference(s): Müller p. 71, §165 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative बृहद्वयाः bṛhadvayāḥ
बृहद्वयसौ bṛhadvayasau
बृहद्वयसः bṛhadvayasaḥ
Vocative बृहद्वयः bṛhadvayaḥ
बृहद्वयसौ bṛhadvayasau
बृहद्वयसः bṛhadvayasaḥ
Accusative बृहद्वयसम् bṛhadvayasam
बृहद्वयसौ bṛhadvayasau
बृहद्वयसः bṛhadvayasaḥ
Instrumental बृहद्वयसा bṛhadvayasā
बृहद्वयोभ्याम् bṛhadvayobhyām
बृहद्वयोभिः bṛhadvayobhiḥ
Dative बृहद्वयसे bṛhadvayase
बृहद्वयोभ्याम् bṛhadvayobhyām
बृहद्वयोभ्यः bṛhadvayobhyaḥ
Ablative बृहद्वयसः bṛhadvayasaḥ
बृहद्वयोभ्याम् bṛhadvayobhyām
बृहद्वयोभ्यः bṛhadvayobhyaḥ
Genitive बृहद्वयसः bṛhadvayasaḥ
बृहद्वयसोः bṛhadvayasoḥ
बृहद्वयसाम् bṛhadvayasām
Locative बृहद्वयसि bṛhadvayasi
बृहद्वयसोः bṛhadvayasoḥ
बृहद्वयःसु bṛhadvayaḥsu
बृहद्वयस्सु bṛhadvayassu