Singular | Dual | Plural | |
Nominative |
बृहद्वयाः
bṛhadvayāḥ |
बृहद्वयसौ
bṛhadvayasau |
बृहद्वयसः
bṛhadvayasaḥ |
Vocative |
बृहद्वयः
bṛhadvayaḥ |
बृहद्वयसौ
bṛhadvayasau |
बृहद्वयसः
bṛhadvayasaḥ |
Accusative |
बृहद्वयसम्
bṛhadvayasam |
बृहद्वयसौ
bṛhadvayasau |
बृहद्वयसः
bṛhadvayasaḥ |
Instrumental |
बृहद्वयसा
bṛhadvayasā |
बृहद्वयोभ्याम्
bṛhadvayobhyām |
बृहद्वयोभिः
bṛhadvayobhiḥ |
Dative |
बृहद्वयसे
bṛhadvayase |
बृहद्वयोभ्याम्
bṛhadvayobhyām |
बृहद्वयोभ्यः
bṛhadvayobhyaḥ |
Ablative |
बृहद्वयसः
bṛhadvayasaḥ |
बृहद्वयोभ्याम्
bṛhadvayobhyām |
बृहद्वयोभ्यः
bṛhadvayobhyaḥ |
Genitive |
बृहद्वयसः
bṛhadvayasaḥ |
बृहद्वयसोः
bṛhadvayasoḥ |
बृहद्वयसाम्
bṛhadvayasām |
Locative |
बृहद्वयसि
bṛhadvayasi |
बृहद्वयसोः
bṛhadvayasoḥ |
बृहद्वयःसु
bṛhadvayaḥsu बृहद्वयस्सु bṛhadvayassu |