Sanskrit tools

Sanskrit declension


Declension of बृहद्वल्क bṛhadvalka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहद्वल्कः bṛhadvalkaḥ
बृहद्वल्कौ bṛhadvalkau
बृहद्वल्काः bṛhadvalkāḥ
Vocative बृहद्वल्क bṛhadvalka
बृहद्वल्कौ bṛhadvalkau
बृहद्वल्काः bṛhadvalkāḥ
Accusative बृहद्वल्कम् bṛhadvalkam
बृहद्वल्कौ bṛhadvalkau
बृहद्वल्कान् bṛhadvalkān
Instrumental बृहद्वल्केन bṛhadvalkena
बृहद्वल्काभ्याम् bṛhadvalkābhyām
बृहद्वल्कैः bṛhadvalkaiḥ
Dative बृहद्वल्काय bṛhadvalkāya
बृहद्वल्काभ्याम् bṛhadvalkābhyām
बृहद्वल्केभ्यः bṛhadvalkebhyaḥ
Ablative बृहद्वल्कात् bṛhadvalkāt
बृहद्वल्काभ्याम् bṛhadvalkābhyām
बृहद्वल्केभ्यः bṛhadvalkebhyaḥ
Genitive बृहद्वल्कस्य bṛhadvalkasya
बृहद्वल्कयोः bṛhadvalkayoḥ
बृहद्वल्कानाम् bṛhadvalkānām
Locative बृहद्वल्के bṛhadvalke
बृहद्वल्कयोः bṛhadvalkayoḥ
बृहद्वल्केषु bṛhadvalkeṣu