| Singular | Dual | Plural |
Nominative |
बृहद्वसिष्ठः
bṛhadvasiṣṭhaḥ
|
बृहद्वसिष्ठौ
bṛhadvasiṣṭhau
|
बृहद्वसिष्ठाः
bṛhadvasiṣṭhāḥ
|
Vocative |
बृहद्वसिष्ठ
bṛhadvasiṣṭha
|
बृहद्वसिष्ठौ
bṛhadvasiṣṭhau
|
बृहद्वसिष्ठाः
bṛhadvasiṣṭhāḥ
|
Accusative |
बृहद्वसिष्ठम्
bṛhadvasiṣṭham
|
बृहद्वसिष्ठौ
bṛhadvasiṣṭhau
|
बृहद्वसिष्ठान्
bṛhadvasiṣṭhān
|
Instrumental |
बृहद्वसिष्ठेन
bṛhadvasiṣṭhena
|
बृहद्वसिष्ठाभ्याम्
bṛhadvasiṣṭhābhyām
|
बृहद्वसिष्ठैः
bṛhadvasiṣṭhaiḥ
|
Dative |
बृहद्वसिष्ठाय
bṛhadvasiṣṭhāya
|
बृहद्वसिष्ठाभ्याम्
bṛhadvasiṣṭhābhyām
|
बृहद्वसिष्ठेभ्यः
bṛhadvasiṣṭhebhyaḥ
|
Ablative |
बृहद्वसिष्ठात्
bṛhadvasiṣṭhāt
|
बृहद्वसिष्ठाभ्याम्
bṛhadvasiṣṭhābhyām
|
बृहद्वसिष्ठेभ्यः
bṛhadvasiṣṭhebhyaḥ
|
Genitive |
बृहद्वसिष्ठस्य
bṛhadvasiṣṭhasya
|
बृहद्वसिष्ठयोः
bṛhadvasiṣṭhayoḥ
|
बृहद्वसिष्ठानाम्
bṛhadvasiṣṭhānām
|
Locative |
बृहद्वसिष्ठे
bṛhadvasiṣṭhe
|
बृहद्वसिष्ठयोः
bṛhadvasiṣṭhayoḥ
|
बृहद्वसिष्ठेषु
bṛhadvasiṣṭheṣu
|