Sanskrit tools

Sanskrit declension


Declension of बृहद्वसिष्ठ bṛhadvasiṣṭha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहद्वसिष्ठः bṛhadvasiṣṭhaḥ
बृहद्वसिष्ठौ bṛhadvasiṣṭhau
बृहद्वसिष्ठाः bṛhadvasiṣṭhāḥ
Vocative बृहद्वसिष्ठ bṛhadvasiṣṭha
बृहद्वसिष्ठौ bṛhadvasiṣṭhau
बृहद्वसिष्ठाः bṛhadvasiṣṭhāḥ
Accusative बृहद्वसिष्ठम् bṛhadvasiṣṭham
बृहद्वसिष्ठौ bṛhadvasiṣṭhau
बृहद्वसिष्ठान् bṛhadvasiṣṭhān
Instrumental बृहद्वसिष्ठेन bṛhadvasiṣṭhena
बृहद्वसिष्ठाभ्याम् bṛhadvasiṣṭhābhyām
बृहद्वसिष्ठैः bṛhadvasiṣṭhaiḥ
Dative बृहद्वसिष्ठाय bṛhadvasiṣṭhāya
बृहद्वसिष्ठाभ्याम् bṛhadvasiṣṭhābhyām
बृहद्वसिष्ठेभ्यः bṛhadvasiṣṭhebhyaḥ
Ablative बृहद्वसिष्ठात् bṛhadvasiṣṭhāt
बृहद्वसिष्ठाभ्याम् bṛhadvasiṣṭhābhyām
बृहद्वसिष्ठेभ्यः bṛhadvasiṣṭhebhyaḥ
Genitive बृहद्वसिष्ठस्य bṛhadvasiṣṭhasya
बृहद्वसिष्ठयोः bṛhadvasiṣṭhayoḥ
बृहद्वसिष्ठानाम् bṛhadvasiṣṭhānām
Locative बृहद्वसिष्ठे bṛhadvasiṣṭhe
बृहद्वसिष्ठयोः bṛhadvasiṣṭhayoḥ
बृहद्वसिष्ठेषु bṛhadvasiṣṭheṣu