Sanskrit tools

Sanskrit declension


Declension of बृहद्वसु bṛhadvasu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहद्वसुः bṛhadvasuḥ
बृहद्वसू bṛhadvasū
बृहद्वसवः bṛhadvasavaḥ
Vocative बृहद्वसो bṛhadvaso
बृहद्वसू bṛhadvasū
बृहद्वसवः bṛhadvasavaḥ
Accusative बृहद्वसुम् bṛhadvasum
बृहद्वसू bṛhadvasū
बृहद्वसून् bṛhadvasūn
Instrumental बृहद्वसुना bṛhadvasunā
बृहद्वसुभ्याम् bṛhadvasubhyām
बृहद्वसुभिः bṛhadvasubhiḥ
Dative बृहद्वसवे bṛhadvasave
बृहद्वसुभ्याम् bṛhadvasubhyām
बृहद्वसुभ्यः bṛhadvasubhyaḥ
Ablative बृहद्वसोः bṛhadvasoḥ
बृहद्वसुभ्याम् bṛhadvasubhyām
बृहद्वसुभ्यः bṛhadvasubhyaḥ
Genitive बृहद्वसोः bṛhadvasoḥ
बृहद्वस्वोः bṛhadvasvoḥ
बृहद्वसूनाम् bṛhadvasūnām
Locative बृहद्वसौ bṛhadvasau
बृहद्वस्वोः bṛhadvasvoḥ
बृहद्वसुषु bṛhadvasuṣu