Sanskrit tools

Sanskrit declension


Declension of बृहद्वाराहयन्त्रमाहात्म्य bṛhadvārāhayantramāhātmya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहद्वाराहयन्त्रमाहात्म्यम् bṛhadvārāhayantramāhātmyam
बृहद्वाराहयन्त्रमाहात्म्ये bṛhadvārāhayantramāhātmye
बृहद्वाराहयन्त्रमाहात्म्यानि bṛhadvārāhayantramāhātmyāni
Vocative बृहद्वाराहयन्त्रमाहात्म्य bṛhadvārāhayantramāhātmya
बृहद्वाराहयन्त्रमाहात्म्ये bṛhadvārāhayantramāhātmye
बृहद्वाराहयन्त्रमाहात्म्यानि bṛhadvārāhayantramāhātmyāni
Accusative बृहद्वाराहयन्त्रमाहात्म्यम् bṛhadvārāhayantramāhātmyam
बृहद्वाराहयन्त्रमाहात्म्ये bṛhadvārāhayantramāhātmye
बृहद्वाराहयन्त्रमाहात्म्यानि bṛhadvārāhayantramāhātmyāni
Instrumental बृहद्वाराहयन्त्रमाहात्म्येन bṛhadvārāhayantramāhātmyena
बृहद्वाराहयन्त्रमाहात्म्याभ्याम् bṛhadvārāhayantramāhātmyābhyām
बृहद्वाराहयन्त्रमाहात्म्यैः bṛhadvārāhayantramāhātmyaiḥ
Dative बृहद्वाराहयन्त्रमाहात्म्याय bṛhadvārāhayantramāhātmyāya
बृहद्वाराहयन्त्रमाहात्म्याभ्याम् bṛhadvārāhayantramāhātmyābhyām
बृहद्वाराहयन्त्रमाहात्म्येभ्यः bṛhadvārāhayantramāhātmyebhyaḥ
Ablative बृहद्वाराहयन्त्रमाहात्म्यात् bṛhadvārāhayantramāhātmyāt
बृहद्वाराहयन्त्रमाहात्म्याभ्याम् bṛhadvārāhayantramāhātmyābhyām
बृहद्वाराहयन्त्रमाहात्म्येभ्यः bṛhadvārāhayantramāhātmyebhyaḥ
Genitive बृहद्वाराहयन्त्रमाहात्म्यस्य bṛhadvārāhayantramāhātmyasya
बृहद्वाराहयन्त्रमाहात्म्ययोः bṛhadvārāhayantramāhātmyayoḥ
बृहद्वाराहयन्त्रमाहात्म्यानाम् bṛhadvārāhayantramāhātmyānām
Locative बृहद्वाराहयन्त्रमाहात्म्ये bṛhadvārāhayantramāhātmye
बृहद्वाराहयन्त्रमाहात्म्ययोः bṛhadvārāhayantramāhātmyayoḥ
बृहद्वाराहयन्त्रमाहात्म्येषु bṛhadvārāhayantramāhātmyeṣu