| Singular | Dual | Plural |
Nominative |
बृहद्वाराहयन्त्रमाहात्म्यम्
bṛhadvārāhayantramāhātmyam
|
बृहद्वाराहयन्त्रमाहात्म्ये
bṛhadvārāhayantramāhātmye
|
बृहद्वाराहयन्त्रमाहात्म्यानि
bṛhadvārāhayantramāhātmyāni
|
Vocative |
बृहद्वाराहयन्त्रमाहात्म्य
bṛhadvārāhayantramāhātmya
|
बृहद्वाराहयन्त्रमाहात्म्ये
bṛhadvārāhayantramāhātmye
|
बृहद्वाराहयन्त्रमाहात्म्यानि
bṛhadvārāhayantramāhātmyāni
|
Accusative |
बृहद्वाराहयन्त्रमाहात्म्यम्
bṛhadvārāhayantramāhātmyam
|
बृहद्वाराहयन्त्रमाहात्म्ये
bṛhadvārāhayantramāhātmye
|
बृहद्वाराहयन्त्रमाहात्म्यानि
bṛhadvārāhayantramāhātmyāni
|
Instrumental |
बृहद्वाराहयन्त्रमाहात्म्येन
bṛhadvārāhayantramāhātmyena
|
बृहद्वाराहयन्त्रमाहात्म्याभ्याम्
bṛhadvārāhayantramāhātmyābhyām
|
बृहद्वाराहयन्त्रमाहात्म्यैः
bṛhadvārāhayantramāhātmyaiḥ
|
Dative |
बृहद्वाराहयन्त्रमाहात्म्याय
bṛhadvārāhayantramāhātmyāya
|
बृहद्वाराहयन्त्रमाहात्म्याभ्याम्
bṛhadvārāhayantramāhātmyābhyām
|
बृहद्वाराहयन्त्रमाहात्म्येभ्यः
bṛhadvārāhayantramāhātmyebhyaḥ
|
Ablative |
बृहद्वाराहयन्त्रमाहात्म्यात्
bṛhadvārāhayantramāhātmyāt
|
बृहद्वाराहयन्त्रमाहात्म्याभ्याम्
bṛhadvārāhayantramāhātmyābhyām
|
बृहद्वाराहयन्त्रमाहात्म्येभ्यः
bṛhadvārāhayantramāhātmyebhyaḥ
|
Genitive |
बृहद्वाराहयन्त्रमाहात्म्यस्य
bṛhadvārāhayantramāhātmyasya
|
बृहद्वाराहयन्त्रमाहात्म्ययोः
bṛhadvārāhayantramāhātmyayoḥ
|
बृहद्वाराहयन्त्रमाहात्म्यानाम्
bṛhadvārāhayantramāhātmyānām
|
Locative |
बृहद्वाराहयन्त्रमाहात्म्ये
bṛhadvārāhayantramāhātmye
|
बृहद्वाराहयन्त्रमाहात्म्ययोः
bṛhadvārāhayantramāhātmyayoḥ
|
बृहद्वाराहयन्त्रमाहात्म्येषु
bṛhadvārāhayantramāhātmyeṣu
|