Sanskrit tools

Sanskrit declension


Declension of बृहद्वासिष्ठ bṛhadvāsiṣṭha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहद्वासिष्ठः bṛhadvāsiṣṭhaḥ
बृहद्वासिष्ठौ bṛhadvāsiṣṭhau
बृहद्वासिष्ठाः bṛhadvāsiṣṭhāḥ
Vocative बृहद्वासिष्ठ bṛhadvāsiṣṭha
बृहद्वासिष्ठौ bṛhadvāsiṣṭhau
बृहद्वासिष्ठाः bṛhadvāsiṣṭhāḥ
Accusative बृहद्वासिष्ठम् bṛhadvāsiṣṭham
बृहद्वासिष्ठौ bṛhadvāsiṣṭhau
बृहद्वासिष्ठान् bṛhadvāsiṣṭhān
Instrumental बृहद्वासिष्ठेन bṛhadvāsiṣṭhena
बृहद्वासिष्ठाभ्याम् bṛhadvāsiṣṭhābhyām
बृहद्वासिष्ठैः bṛhadvāsiṣṭhaiḥ
Dative बृहद्वासिष्ठाय bṛhadvāsiṣṭhāya
बृहद्वासिष्ठाभ्याम् bṛhadvāsiṣṭhābhyām
बृहद्वासिष्ठेभ्यः bṛhadvāsiṣṭhebhyaḥ
Ablative बृहद्वासिष्ठात् bṛhadvāsiṣṭhāt
बृहद्वासिष्ठाभ्याम् bṛhadvāsiṣṭhābhyām
बृहद्वासिष्ठेभ्यः bṛhadvāsiṣṭhebhyaḥ
Genitive बृहद्वासिष्ठस्य bṛhadvāsiṣṭhasya
बृहद्वासिष्ठयोः bṛhadvāsiṣṭhayoḥ
बृहद्वासिष्ठानाम् bṛhadvāsiṣṭhānām
Locative बृहद्वासिष्ठे bṛhadvāsiṣṭhe
बृहद्वासिष्ठयोः bṛhadvāsiṣṭhayoḥ
बृहद्वासिष्ठेषु bṛhadvāsiṣṭheṣu