| Singular | Dual | Plural |
Nominative |
बृहद्वासिष्ठः
bṛhadvāsiṣṭhaḥ
|
बृहद्वासिष्ठौ
bṛhadvāsiṣṭhau
|
बृहद्वासिष्ठाः
bṛhadvāsiṣṭhāḥ
|
Vocative |
बृहद्वासिष्ठ
bṛhadvāsiṣṭha
|
बृहद्वासिष्ठौ
bṛhadvāsiṣṭhau
|
बृहद्वासिष्ठाः
bṛhadvāsiṣṭhāḥ
|
Accusative |
बृहद्वासिष्ठम्
bṛhadvāsiṣṭham
|
बृहद्वासिष्ठौ
bṛhadvāsiṣṭhau
|
बृहद्वासिष्ठान्
bṛhadvāsiṣṭhān
|
Instrumental |
बृहद्वासिष्ठेन
bṛhadvāsiṣṭhena
|
बृहद्वासिष्ठाभ्याम्
bṛhadvāsiṣṭhābhyām
|
बृहद्वासिष्ठैः
bṛhadvāsiṣṭhaiḥ
|
Dative |
बृहद्वासिष्ठाय
bṛhadvāsiṣṭhāya
|
बृहद्वासिष्ठाभ्याम्
bṛhadvāsiṣṭhābhyām
|
बृहद्वासिष्ठेभ्यः
bṛhadvāsiṣṭhebhyaḥ
|
Ablative |
बृहद्वासिष्ठात्
bṛhadvāsiṣṭhāt
|
बृहद्वासिष्ठाभ्याम्
bṛhadvāsiṣṭhābhyām
|
बृहद्वासिष्ठेभ्यः
bṛhadvāsiṣṭhebhyaḥ
|
Genitive |
बृहद्वासिष्ठस्य
bṛhadvāsiṣṭhasya
|
बृहद्वासिष्ठयोः
bṛhadvāsiṣṭhayoḥ
|
बृहद्वासिष्ठानाम्
bṛhadvāsiṣṭhānām
|
Locative |
बृहद्वासिष्ठे
bṛhadvāsiṣṭhe
|
बृहद्वासिष्ठयोः
bṛhadvāsiṣṭhayoḥ
|
बृहद्वासिष्ठेषु
bṛhadvāsiṣṭheṣu
|