Sanskrit tools

Sanskrit declension


Declension of बृहद्विष्णु bṛhadviṣṇu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहद्विष्णुः bṛhadviṣṇuḥ
बृहद्विष्णू bṛhadviṣṇū
बृहद्विष्णवः bṛhadviṣṇavaḥ
Vocative बृहद्विष्णो bṛhadviṣṇo
बृहद्विष्णू bṛhadviṣṇū
बृहद्विष्णवः bṛhadviṣṇavaḥ
Accusative बृहद्विष्णुम् bṛhadviṣṇum
बृहद्विष्णू bṛhadviṣṇū
बृहद्विष्णून् bṛhadviṣṇūn
Instrumental बृहद्विष्णुना bṛhadviṣṇunā
बृहद्विष्णुभ्याम् bṛhadviṣṇubhyām
बृहद्विष्णुभिः bṛhadviṣṇubhiḥ
Dative बृहद्विष्णवे bṛhadviṣṇave
बृहद्विष्णुभ्याम् bṛhadviṣṇubhyām
बृहद्विष्णुभ्यः bṛhadviṣṇubhyaḥ
Ablative बृहद्विष्णोः bṛhadviṣṇoḥ
बृहद्विष्णुभ्याम् bṛhadviṣṇubhyām
बृहद्विष्णुभ्यः bṛhadviṣṇubhyaḥ
Genitive बृहद्विष्णोः bṛhadviṣṇoḥ
बृहद्विष्ण्वोः bṛhadviṣṇvoḥ
बृहद्विष्णूनाम् bṛhadviṣṇūnām
Locative बृहद्विष्णौ bṛhadviṣṇau
बृहद्विष्ण्वोः bṛhadviṣṇvoḥ
बृहद्विष्णुषु bṛhadviṣṇuṣu