Sanskrit tools

Sanskrit declension


Declension of बृहद्वृत्ति bṛhadvṛtti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहद्वृत्तिः bṛhadvṛttiḥ
बृहद्वृत्ती bṛhadvṛttī
बृहद्वृत्तयः bṛhadvṛttayaḥ
Vocative बृहद्वृत्ते bṛhadvṛtte
बृहद्वृत्ती bṛhadvṛttī
बृहद्वृत्तयः bṛhadvṛttayaḥ
Accusative बृहद्वृत्तिम् bṛhadvṛttim
बृहद्वृत्ती bṛhadvṛttī
बृहद्वृत्तीः bṛhadvṛttīḥ
Instrumental बृहद्वृत्त्या bṛhadvṛttyā
बृहद्वृत्तिभ्याम् bṛhadvṛttibhyām
बृहद्वृत्तिभिः bṛhadvṛttibhiḥ
Dative बृहद्वृत्तये bṛhadvṛttaye
बृहद्वृत्त्यै bṛhadvṛttyai
बृहद्वृत्तिभ्याम् bṛhadvṛttibhyām
बृहद्वृत्तिभ्यः bṛhadvṛttibhyaḥ
Ablative बृहद्वृत्तेः bṛhadvṛtteḥ
बृहद्वृत्त्याः bṛhadvṛttyāḥ
बृहद्वृत्तिभ्याम् bṛhadvṛttibhyām
बृहद्वृत्तिभ्यः bṛhadvṛttibhyaḥ
Genitive बृहद्वृत्तेः bṛhadvṛtteḥ
बृहद्वृत्त्याः bṛhadvṛttyāḥ
बृहद्वृत्त्योः bṛhadvṛttyoḥ
बृहद्वृत्तीनाम् bṛhadvṛttīnām
Locative बृहद्वृत्तौ bṛhadvṛttau
बृहद्वृत्त्याम् bṛhadvṛttyām
बृहद्वृत्त्योः bṛhadvṛttyoḥ
बृहद्वृत्तिषु bṛhadvṛttiṣu