Sanskrit tools

Sanskrit declension


Declension of बृहद्व्याकरणभूषण bṛhadvyākaraṇabhūṣaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहद्व्याकरणभूषणम् bṛhadvyākaraṇabhūṣaṇam
बृहद्व्याकरणभूषणे bṛhadvyākaraṇabhūṣaṇe
बृहद्व्याकरणभूषणानि bṛhadvyākaraṇabhūṣaṇāni
Vocative बृहद्व्याकरणभूषण bṛhadvyākaraṇabhūṣaṇa
बृहद्व्याकरणभूषणे bṛhadvyākaraṇabhūṣaṇe
बृहद्व्याकरणभूषणानि bṛhadvyākaraṇabhūṣaṇāni
Accusative बृहद्व्याकरणभूषणम् bṛhadvyākaraṇabhūṣaṇam
बृहद्व्याकरणभूषणे bṛhadvyākaraṇabhūṣaṇe
बृहद्व्याकरणभूषणानि bṛhadvyākaraṇabhūṣaṇāni
Instrumental बृहद्व्याकरणभूषणेन bṛhadvyākaraṇabhūṣaṇena
बृहद्व्याकरणभूषणाभ्याम् bṛhadvyākaraṇabhūṣaṇābhyām
बृहद्व्याकरणभूषणैः bṛhadvyākaraṇabhūṣaṇaiḥ
Dative बृहद्व्याकरणभूषणाय bṛhadvyākaraṇabhūṣaṇāya
बृहद्व्याकरणभूषणाभ्याम् bṛhadvyākaraṇabhūṣaṇābhyām
बृहद्व्याकरणभूषणेभ्यः bṛhadvyākaraṇabhūṣaṇebhyaḥ
Ablative बृहद्व्याकरणभूषणात् bṛhadvyākaraṇabhūṣaṇāt
बृहद्व्याकरणभूषणाभ्याम् bṛhadvyākaraṇabhūṣaṇābhyām
बृहद्व्याकरणभूषणेभ्यः bṛhadvyākaraṇabhūṣaṇebhyaḥ
Genitive बृहद्व्याकरणभूषणस्य bṛhadvyākaraṇabhūṣaṇasya
बृहद्व्याकरणभूषणयोः bṛhadvyākaraṇabhūṣaṇayoḥ
बृहद्व्याकरणभूषणानाम् bṛhadvyākaraṇabhūṣaṇānām
Locative बृहद्व्याकरणभूषणे bṛhadvyākaraṇabhūṣaṇe
बृहद्व्याकरणभूषणयोः bṛhadvyākaraṇabhūṣaṇayoḥ
बृहद्व्याकरणभूषणेषु bṛhadvyākaraṇabhūṣaṇeṣu