| Singular | Dual | Plural |
Nominative |
बृहद्व्याकरणभूषणम्
bṛhadvyākaraṇabhūṣaṇam
|
बृहद्व्याकरणभूषणे
bṛhadvyākaraṇabhūṣaṇe
|
बृहद्व्याकरणभूषणानि
bṛhadvyākaraṇabhūṣaṇāni
|
Vocative |
बृहद्व्याकरणभूषण
bṛhadvyākaraṇabhūṣaṇa
|
बृहद्व्याकरणभूषणे
bṛhadvyākaraṇabhūṣaṇe
|
बृहद्व्याकरणभूषणानि
bṛhadvyākaraṇabhūṣaṇāni
|
Accusative |
बृहद्व्याकरणभूषणम्
bṛhadvyākaraṇabhūṣaṇam
|
बृहद्व्याकरणभूषणे
bṛhadvyākaraṇabhūṣaṇe
|
बृहद्व्याकरणभूषणानि
bṛhadvyākaraṇabhūṣaṇāni
|
Instrumental |
बृहद्व्याकरणभूषणेन
bṛhadvyākaraṇabhūṣaṇena
|
बृहद्व्याकरणभूषणाभ्याम्
bṛhadvyākaraṇabhūṣaṇābhyām
|
बृहद्व्याकरणभूषणैः
bṛhadvyākaraṇabhūṣaṇaiḥ
|
Dative |
बृहद्व्याकरणभूषणाय
bṛhadvyākaraṇabhūṣaṇāya
|
बृहद्व्याकरणभूषणाभ्याम्
bṛhadvyākaraṇabhūṣaṇābhyām
|
बृहद्व्याकरणभूषणेभ्यः
bṛhadvyākaraṇabhūṣaṇebhyaḥ
|
Ablative |
बृहद्व्याकरणभूषणात्
bṛhadvyākaraṇabhūṣaṇāt
|
बृहद्व्याकरणभूषणाभ्याम्
bṛhadvyākaraṇabhūṣaṇābhyām
|
बृहद्व्याकरणभूषणेभ्यः
bṛhadvyākaraṇabhūṣaṇebhyaḥ
|
Genitive |
बृहद्व्याकरणभूषणस्य
bṛhadvyākaraṇabhūṣaṇasya
|
बृहद्व्याकरणभूषणयोः
bṛhadvyākaraṇabhūṣaṇayoḥ
|
बृहद्व्याकरणभूषणानाम्
bṛhadvyākaraṇabhūṣaṇānām
|
Locative |
बृहद्व्याकरणभूषणे
bṛhadvyākaraṇabhūṣaṇe
|
बृहद्व्याकरणभूषणयोः
bṛhadvyākaraṇabhūṣaṇayoḥ
|
बृहद्व्याकरणभूषणेषु
bṛhadvyākaraṇabhūṣaṇeṣu
|