Sanskrit tools

Sanskrit declension


Declension of बृहद्व्रता bṛhadvratā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहद्व्रता bṛhadvratā
बृहद्व्रते bṛhadvrate
बृहद्व्रताः bṛhadvratāḥ
Vocative बृहद्व्रते bṛhadvrate
बृहद्व्रते bṛhadvrate
बृहद्व्रताः bṛhadvratāḥ
Accusative बृहद्व्रताम् bṛhadvratām
बृहद्व्रते bṛhadvrate
बृहद्व्रताः bṛhadvratāḥ
Instrumental बृहद्व्रतया bṛhadvratayā
बृहद्व्रताभ्याम् bṛhadvratābhyām
बृहद्व्रताभिः bṛhadvratābhiḥ
Dative बृहद्व्रतायै bṛhadvratāyai
बृहद्व्रताभ्याम् bṛhadvratābhyām
बृहद्व्रताभ्यः bṛhadvratābhyaḥ
Ablative बृहद्व्रतायाः bṛhadvratāyāḥ
बृहद्व्रताभ्याम् bṛhadvratābhyām
बृहद्व्रताभ्यः bṛhadvratābhyaḥ
Genitive बृहद्व्रतायाः bṛhadvratāyāḥ
बृहद्व्रतयोः bṛhadvratayoḥ
बृहद्व्रतानाम् bṛhadvratānām
Locative बृहद्व्रतायाम् bṛhadvratāyām
बृहद्व्रतयोः bṛhadvratayoḥ
बृहद्व्रतासु bṛhadvratāsu