Sanskrit tools

Sanskrit declension


Declension of बृहद्व्रत bṛhadvrata, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहद्व्रतम् bṛhadvratam
बृहद्व्रते bṛhadvrate
बृहद्व्रतानि bṛhadvratāni
Vocative बृहद्व्रत bṛhadvrata
बृहद्व्रते bṛhadvrate
बृहद्व्रतानि bṛhadvratāni
Accusative बृहद्व्रतम् bṛhadvratam
बृहद्व्रते bṛhadvrate
बृहद्व्रतानि bṛhadvratāni
Instrumental बृहद्व्रतेन bṛhadvratena
बृहद्व्रताभ्याम् bṛhadvratābhyām
बृहद्व्रतैः bṛhadvrataiḥ
Dative बृहद्व्रताय bṛhadvratāya
बृहद्व्रताभ्याम् bṛhadvratābhyām
बृहद्व्रतेभ्यः bṛhadvratebhyaḥ
Ablative बृहद्व्रतात् bṛhadvratāt
बृहद्व्रताभ्याम् bṛhadvratābhyām
बृहद्व्रतेभ्यः bṛhadvratebhyaḥ
Genitive बृहद्व्रतस्य bṛhadvratasya
बृहद्व्रतयोः bṛhadvratayoḥ
बृहद्व्रतानाम् bṛhadvratānām
Locative बृहद्व्रते bṛhadvrate
बृहद्व्रतयोः bṛhadvratayoḥ
बृहद्व्रतेषु bṛhadvrateṣu