Sanskrit tools

Sanskrit declension


Declension of बृहन्नट bṛhannaṭa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहन्नटः bṛhannaṭaḥ
बृहन्नटौ bṛhannaṭau
बृहन्नटाः bṛhannaṭāḥ
Vocative बृहन्नट bṛhannaṭa
बृहन्नटौ bṛhannaṭau
बृहन्नटाः bṛhannaṭāḥ
Accusative बृहन्नटम् bṛhannaṭam
बृहन्नटौ bṛhannaṭau
बृहन्नटान् bṛhannaṭān
Instrumental बृहन्नटेन bṛhannaṭena
बृहन्नटाभ्याम् bṛhannaṭābhyām
बृहन्नटैः bṛhannaṭaiḥ
Dative बृहन्नटाय bṛhannaṭāya
बृहन्नटाभ्याम् bṛhannaṭābhyām
बृहन्नटेभ्यः bṛhannaṭebhyaḥ
Ablative बृहन्नटात् bṛhannaṭāt
बृहन्नटाभ्याम् bṛhannaṭābhyām
बृहन्नटेभ्यः bṛhannaṭebhyaḥ
Genitive बृहन्नटस्य bṛhannaṭasya
बृहन्नटयोः bṛhannaṭayoḥ
बृहन्नटानाम् bṛhannaṭānām
Locative बृहन्नटे bṛhannaṭe
बृहन्नटयोः bṛhannaṭayoḥ
बृहन्नटेषु bṛhannaṭeṣu