Sanskrit tools

Sanskrit declension


Declension of बृहन्नल bṛhannala, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहन्नलः bṛhannalaḥ
बृहन्नलौ bṛhannalau
बृहन्नलाः bṛhannalāḥ
Vocative बृहन्नल bṛhannala
बृहन्नलौ bṛhannalau
बृहन्नलाः bṛhannalāḥ
Accusative बृहन्नलम् bṛhannalam
बृहन्नलौ bṛhannalau
बृहन्नलान् bṛhannalān
Instrumental बृहन्नलेन bṛhannalena
बृहन्नलाभ्याम् bṛhannalābhyām
बृहन्नलैः bṛhannalaiḥ
Dative बृहन्नलाय bṛhannalāya
बृहन्नलाभ्याम् bṛhannalābhyām
बृहन्नलेभ्यः bṛhannalebhyaḥ
Ablative बृहन्नलात् bṛhannalāt
बृहन्नलाभ्याम् bṛhannalābhyām
बृहन्नलेभ्यः bṛhannalebhyaḥ
Genitive बृहन्नलस्य bṛhannalasya
बृहन्नलयोः bṛhannalayoḥ
बृहन्नलानाम् bṛhannalānām
Locative बृहन्नले bṛhannale
बृहन्नलयोः bṛhannalayoḥ
बृहन्नलेषु bṛhannaleṣu