Sanskrit tools

Sanskrit declension


Declension of ब्रह्मद्वेष brahmadveṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मद्वेषः brahmadveṣaḥ
ब्रह्मद्वेषौ brahmadveṣau
ब्रह्मद्वेषाः brahmadveṣāḥ
Vocative ब्रह्मद्वेष brahmadveṣa
ब्रह्मद्वेषौ brahmadveṣau
ब्रह्मद्वेषाः brahmadveṣāḥ
Accusative ब्रह्मद्वेषम् brahmadveṣam
ब्रह्मद्वेषौ brahmadveṣau
ब्रह्मद्वेषान् brahmadveṣān
Instrumental ब्रह्मद्वेषेण brahmadveṣeṇa
ब्रह्मद्वेषाभ्याम् brahmadveṣābhyām
ब्रह्मद्वेषैः brahmadveṣaiḥ
Dative ब्रह्मद्वेषाय brahmadveṣāya
ब्रह्मद्वेषाभ्याम् brahmadveṣābhyām
ब्रह्मद्वेषेभ्यः brahmadveṣebhyaḥ
Ablative ब्रह्मद्वेषात् brahmadveṣāt
ब्रह्मद्वेषाभ्याम् brahmadveṣābhyām
ब्रह्मद्वेषेभ्यः brahmadveṣebhyaḥ
Genitive ब्रह्मद्वेषस्य brahmadveṣasya
ब्रह्मद्वेषयोः brahmadveṣayoḥ
ब्रह्मद्वेषाणाम् brahmadveṣāṇām
Locative ब्रह्मद्वेषे brahmadveṣe
ब्रह्मद्वेषयोः brahmadveṣayoḥ
ब्रह्मद्वेषेषु brahmadveṣeṣu