Sanskrit tools

Sanskrit declension


Declension of ब्रह्मद्वेषिन् brahmadveṣin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative ब्रह्मद्वेषी brahmadveṣī
ब्रह्मद्वेषिणौ brahmadveṣiṇau
ब्रह्मद्वेषिणः brahmadveṣiṇaḥ
Vocative ब्रह्मद्वेषिन् brahmadveṣin
ब्रह्मद्वेषिणौ brahmadveṣiṇau
ब्रह्मद्वेषिणः brahmadveṣiṇaḥ
Accusative ब्रह्मद्वेषिणम् brahmadveṣiṇam
ब्रह्मद्वेषिणौ brahmadveṣiṇau
ब्रह्मद्वेषिणः brahmadveṣiṇaḥ
Instrumental ब्रह्मद्वेषिणा brahmadveṣiṇā
ब्रह्मद्वेषिभ्याम् brahmadveṣibhyām
ब्रह्मद्वेषिभिः brahmadveṣibhiḥ
Dative ब्रह्मद्वेषिणे brahmadveṣiṇe
ब्रह्मद्वेषिभ्याम् brahmadveṣibhyām
ब्रह्मद्वेषिभ्यः brahmadveṣibhyaḥ
Ablative ब्रह्मद्वेषिणः brahmadveṣiṇaḥ
ब्रह्मद्वेषिभ्याम् brahmadveṣibhyām
ब्रह्मद्वेषिभ्यः brahmadveṣibhyaḥ
Genitive ब्रह्मद्वेषिणः brahmadveṣiṇaḥ
ब्रह्मद्वेषिणोः brahmadveṣiṇoḥ
ब्रह्मद्वेषिणम् brahmadveṣiṇam
Locative ब्रह्मद्वेषिणि brahmadveṣiṇi
ब्रह्मद्वेषिणोः brahmadveṣiṇoḥ
ब्रह्मद्वेषिषु brahmadveṣiṣu