Sanskrit tools

Sanskrit declension


Declension of ब्रह्मधर्मद्विष् brahmadharmadviṣ, n.

Reference(s): Müller p. 77, §174 - .
SingularDualPlural
Nominative ब्रह्मधर्मद्विट् brahmadharmadviṭ
ब्रह्मधर्मद्विषी brahmadharmadviṣī
ब्रह्मधर्मद्विंषि brahmadharmadviṁṣi
Vocative ब्रह्मधर्मद्विट् brahmadharmadviṭ
ब्रह्मधर्मद्विषी brahmadharmadviṣī
ब्रह्मधर्मद्विंषि brahmadharmadviṁṣi
Accusative ब्रह्मधर्मद्विट् brahmadharmadviṭ
ब्रह्मधर्मद्विषी brahmadharmadviṣī
ब्रह्मधर्मद्विंषि brahmadharmadviṁṣi
Instrumental ब्रह्मधर्मद्विषा brahmadharmadviṣā
ब्रह्मधर्मद्विड्भ्याम् brahmadharmadviḍbhyām
ब्रह्मधर्मद्विड्भिः brahmadharmadviḍbhiḥ
Dative ब्रह्मधर्मद्विषे brahmadharmadviṣe
ब्रह्मधर्मद्विड्भ्याम् brahmadharmadviḍbhyām
ब्रह्मधर्मद्विड्भ्यः brahmadharmadviḍbhyaḥ
Ablative ब्रह्मधर्मद्विषः brahmadharmadviṣaḥ
ब्रह्मधर्मद्विड्भ्याम् brahmadharmadviḍbhyām
ब्रह्मधर्मद्विड्भ्यः brahmadharmadviḍbhyaḥ
Genitive ब्रह्मधर्मद्विषः brahmadharmadviṣaḥ
ब्रह्मधर्मद्विषोः brahmadharmadviṣoḥ
ब्रह्मधर्मद्विषाम् brahmadharmadviṣām
Locative ब्रह्मधर्मद्विषि brahmadharmadviṣi
ब्रह्मधर्मद्विषोः brahmadharmadviṣoḥ
ब्रह्मधर्मद्विट्सु brahmadharmadviṭsu
ब्रह्मधर्मद्विट्त्सु brahmadharmadviṭtsu