| Singular | Dual | Plural | |
| Nominative |
ब्रह्मधर्मद्विट्
brahmadharmadviṭ |
ब्रह्मधर्मद्विषी
brahmadharmadviṣī |
ब्रह्मधर्मद्विंषि
brahmadharmadviṁṣi |
| Vocative |
ब्रह्मधर्मद्विट्
brahmadharmadviṭ |
ब्रह्मधर्मद्विषी
brahmadharmadviṣī |
ब्रह्मधर्मद्विंषि
brahmadharmadviṁṣi |
| Accusative |
ब्रह्मधर्मद्विट्
brahmadharmadviṭ |
ब्रह्मधर्मद्विषी
brahmadharmadviṣī |
ब्रह्मधर्मद्विंषि
brahmadharmadviṁṣi |
| Instrumental |
ब्रह्मधर्मद्विषा
brahmadharmadviṣā |
ब्रह्मधर्मद्विड्भ्याम्
brahmadharmadviḍbhyām |
ब्रह्मधर्मद्विड्भिः
brahmadharmadviḍbhiḥ |
| Dative |
ब्रह्मधर्मद्विषे
brahmadharmadviṣe |
ब्रह्मधर्मद्विड्भ्याम्
brahmadharmadviḍbhyām |
ब्रह्मधर्मद्विड्भ्यः
brahmadharmadviḍbhyaḥ |
| Ablative |
ब्रह्मधर्मद्विषः
brahmadharmadviṣaḥ |
ब्रह्मधर्मद्विड्भ्याम्
brahmadharmadviḍbhyām |
ब्रह्मधर्मद्विड्भ्यः
brahmadharmadviḍbhyaḥ |
| Genitive |
ब्रह्मधर्मद्विषः
brahmadharmadviṣaḥ |
ब्रह्मधर्मद्विषोः
brahmadharmadviṣoḥ |
ब्रह्मधर्मद्विषाम्
brahmadharmadviṣām |
| Locative |
ब्रह्मधर्मद्विषि
brahmadharmadviṣi |
ब्रह्मधर्मद्विषोः
brahmadharmadviṣoḥ |
ब्रह्मधर्मद्विट्सु
brahmadharmadviṭsu ब्रह्मधर्मद्विट्त्सु brahmadharmadviṭtsu |