Sanskrit tools

Sanskrit declension


Declension of ब्रह्मधातु brahmadhātu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मधातुः brahmadhātuḥ
ब्रह्मधातू brahmadhātū
ब्रह्मधातवः brahmadhātavaḥ
Vocative ब्रह्मधातो brahmadhāto
ब्रह्मधातू brahmadhātū
ब्रह्मधातवः brahmadhātavaḥ
Accusative ब्रह्मधातुम् brahmadhātum
ब्रह्मधातू brahmadhātū
ब्रह्मधातून् brahmadhātūn
Instrumental ब्रह्मधातुना brahmadhātunā
ब्रह्मधातुभ्याम् brahmadhātubhyām
ब्रह्मधातुभिः brahmadhātubhiḥ
Dative ब्रह्मधातवे brahmadhātave
ब्रह्मधातुभ्याम् brahmadhātubhyām
ब्रह्मधातुभ्यः brahmadhātubhyaḥ
Ablative ब्रह्मधातोः brahmadhātoḥ
ब्रह्मधातुभ्याम् brahmadhātubhyām
ब्रह्मधातुभ्यः brahmadhātubhyaḥ
Genitive ब्रह्मधातोः brahmadhātoḥ
ब्रह्मधात्वोः brahmadhātvoḥ
ब्रह्मधातूनाम् brahmadhātūnām
Locative ब्रह्मधातौ brahmadhātau
ब्रह्मधात्वोः brahmadhātvoḥ
ब्रह्मधातुषु brahmadhātuṣu