| Singular | Dual | Plural |
Nominative |
ब्रह्मधातुः
brahmadhātuḥ
|
ब्रह्मधातू
brahmadhātū
|
ब्रह्मधातवः
brahmadhātavaḥ
|
Vocative |
ब्रह्मधातो
brahmadhāto
|
ब्रह्मधातू
brahmadhātū
|
ब्रह्मधातवः
brahmadhātavaḥ
|
Accusative |
ब्रह्मधातुम्
brahmadhātum
|
ब्रह्मधातू
brahmadhātū
|
ब्रह्मधातून्
brahmadhātūn
|
Instrumental |
ब्रह्मधातुना
brahmadhātunā
|
ब्रह्मधातुभ्याम्
brahmadhātubhyām
|
ब्रह्मधातुभिः
brahmadhātubhiḥ
|
Dative |
ब्रह्मधातवे
brahmadhātave
|
ब्रह्मधातुभ्याम्
brahmadhātubhyām
|
ब्रह्मधातुभ्यः
brahmadhātubhyaḥ
|
Ablative |
ब्रह्मधातोः
brahmadhātoḥ
|
ब्रह्मधातुभ्याम्
brahmadhātubhyām
|
ब्रह्मधातुभ्यः
brahmadhātubhyaḥ
|
Genitive |
ब्रह्मधातोः
brahmadhātoḥ
|
ब्रह्मधात्वोः
brahmadhātvoḥ
|
ब्रह्मधातूनाम्
brahmadhātūnām
|
Locative |
ब्रह्मधातौ
brahmadhātau
|
ब्रह्मधात्वोः
brahmadhātvoḥ
|
ब्रह्मधातुषु
brahmadhātuṣu
|