Sanskrit tools

Sanskrit declension


Declension of ब्रह्मध्वज brahmadhvaja, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मध्वजः brahmadhvajaḥ
ब्रह्मध्वजौ brahmadhvajau
ब्रह्मध्वजाः brahmadhvajāḥ
Vocative ब्रह्मध्वज brahmadhvaja
ब्रह्मध्वजौ brahmadhvajau
ब्रह्मध्वजाः brahmadhvajāḥ
Accusative ब्रह्मध्वजम् brahmadhvajam
ब्रह्मध्वजौ brahmadhvajau
ब्रह्मध्वजान् brahmadhvajān
Instrumental ब्रह्मध्वजेन brahmadhvajena
ब्रह्मध्वजाभ्याम् brahmadhvajābhyām
ब्रह्मध्वजैः brahmadhvajaiḥ
Dative ब्रह्मध्वजाय brahmadhvajāya
ब्रह्मध्वजाभ्याम् brahmadhvajābhyām
ब्रह्मध्वजेभ्यः brahmadhvajebhyaḥ
Ablative ब्रह्मध्वजात् brahmadhvajāt
ब्रह्मध्वजाभ्याम् brahmadhvajābhyām
ब्रह्मध्वजेभ्यः brahmadhvajebhyaḥ
Genitive ब्रह्मध्वजस्य brahmadhvajasya
ब्रह्मध्वजयोः brahmadhvajayoḥ
ब्रह्मध्वजानाम् brahmadhvajānām
Locative ब्रह्मध्वजे brahmadhvaje
ब्रह्मध्वजयोः brahmadhvajayoḥ
ब्रह्मध्वजेषु brahmadhvajeṣu