| Singular | Dual | Plural |
Nominative |
ब्रह्मध्वजः
brahmadhvajaḥ
|
ब्रह्मध्वजौ
brahmadhvajau
|
ब्रह्मध्वजाः
brahmadhvajāḥ
|
Vocative |
ब्रह्मध्वज
brahmadhvaja
|
ब्रह्मध्वजौ
brahmadhvajau
|
ब्रह्मध्वजाः
brahmadhvajāḥ
|
Accusative |
ब्रह्मध्वजम्
brahmadhvajam
|
ब्रह्मध्वजौ
brahmadhvajau
|
ब्रह्मध्वजान्
brahmadhvajān
|
Instrumental |
ब्रह्मध्वजेन
brahmadhvajena
|
ब्रह्मध्वजाभ्याम्
brahmadhvajābhyām
|
ब्रह्मध्वजैः
brahmadhvajaiḥ
|
Dative |
ब्रह्मध्वजाय
brahmadhvajāya
|
ब्रह्मध्वजाभ्याम्
brahmadhvajābhyām
|
ब्रह्मध्वजेभ्यः
brahmadhvajebhyaḥ
|
Ablative |
ब्रह्मध्वजात्
brahmadhvajāt
|
ब्रह्मध्वजाभ्याम्
brahmadhvajābhyām
|
ब्रह्मध्वजेभ्यः
brahmadhvajebhyaḥ
|
Genitive |
ब्रह्मध्वजस्य
brahmadhvajasya
|
ब्रह्मध्वजयोः
brahmadhvajayoḥ
|
ब्रह्मध्वजानाम्
brahmadhvajānām
|
Locative |
ब्रह्मध्वजे
brahmadhvaje
|
ब्रह्मध्वजयोः
brahmadhvajayoḥ
|
ब्रह्मध्वजेषु
brahmadhvajeṣu
|