| Singular | Dual | Plural |
Nominative |
ब्रह्मध्वजोपनिषत्
brahmadhvajopaniṣat
|
ब्रह्मध्वजोपनिषदौ
brahmadhvajopaniṣadau
|
ब्रह्मध्वजोपनिषदः
brahmadhvajopaniṣadaḥ
|
Vocative |
ब्रह्मध्वजोपनिषत्
brahmadhvajopaniṣat
|
ब्रह्मध्वजोपनिषदौ
brahmadhvajopaniṣadau
|
ब्रह्मध्वजोपनिषदः
brahmadhvajopaniṣadaḥ
|
Accusative |
ब्रह्मध्वजोपनिषदम्
brahmadhvajopaniṣadam
|
ब्रह्मध्वजोपनिषदौ
brahmadhvajopaniṣadau
|
ब्रह्मध्वजोपनिषदः
brahmadhvajopaniṣadaḥ
|
Instrumental |
ब्रह्मध्वजोपनिषदा
brahmadhvajopaniṣadā
|
ब्रह्मध्वजोपनिषद्भ्याम्
brahmadhvajopaniṣadbhyām
|
ब्रह्मध्वजोपनिषद्भिः
brahmadhvajopaniṣadbhiḥ
|
Dative |
ब्रह्मध्वजोपनिषदे
brahmadhvajopaniṣade
|
ब्रह्मध्वजोपनिषद्भ्याम्
brahmadhvajopaniṣadbhyām
|
ब्रह्मध्वजोपनिषद्भ्यः
brahmadhvajopaniṣadbhyaḥ
|
Ablative |
ब्रह्मध्वजोपनिषदः
brahmadhvajopaniṣadaḥ
|
ब्रह्मध्वजोपनिषद्भ्याम्
brahmadhvajopaniṣadbhyām
|
ब्रह्मध्वजोपनिषद्भ्यः
brahmadhvajopaniṣadbhyaḥ
|
Genitive |
ब्रह्मध्वजोपनिषदः
brahmadhvajopaniṣadaḥ
|
ब्रह्मध्वजोपनिषदोः
brahmadhvajopaniṣadoḥ
|
ब्रह्मध्वजोपनिषदाम्
brahmadhvajopaniṣadām
|
Locative |
ब्रह्मध्वजोपनिषदि
brahmadhvajopaniṣadi
|
ब्रह्मध्वजोपनिषदोः
brahmadhvajopaniṣadoḥ
|
ब्रह्मध्वजोपनिषत्सु
brahmadhvajopaniṣatsu
|