Sanskrit tools

Sanskrit declension


Declension of ब्रह्मध्वजोपनिषद् brahmadhvajopaniṣad, f.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative ब्रह्मध्वजोपनिषत् brahmadhvajopaniṣat
ब्रह्मध्वजोपनिषदौ brahmadhvajopaniṣadau
ब्रह्मध्वजोपनिषदः brahmadhvajopaniṣadaḥ
Vocative ब्रह्मध्वजोपनिषत् brahmadhvajopaniṣat
ब्रह्मध्वजोपनिषदौ brahmadhvajopaniṣadau
ब्रह्मध्वजोपनिषदः brahmadhvajopaniṣadaḥ
Accusative ब्रह्मध्वजोपनिषदम् brahmadhvajopaniṣadam
ब्रह्मध्वजोपनिषदौ brahmadhvajopaniṣadau
ब्रह्मध्वजोपनिषदः brahmadhvajopaniṣadaḥ
Instrumental ब्रह्मध्वजोपनिषदा brahmadhvajopaniṣadā
ब्रह्मध्वजोपनिषद्भ्याम् brahmadhvajopaniṣadbhyām
ब्रह्मध्वजोपनिषद्भिः brahmadhvajopaniṣadbhiḥ
Dative ब्रह्मध्वजोपनिषदे brahmadhvajopaniṣade
ब्रह्मध्वजोपनिषद्भ्याम् brahmadhvajopaniṣadbhyām
ब्रह्मध्वजोपनिषद्भ्यः brahmadhvajopaniṣadbhyaḥ
Ablative ब्रह्मध्वजोपनिषदः brahmadhvajopaniṣadaḥ
ब्रह्मध्वजोपनिषद्भ्याम् brahmadhvajopaniṣadbhyām
ब्रह्मध्वजोपनिषद्भ्यः brahmadhvajopaniṣadbhyaḥ
Genitive ब्रह्मध्वजोपनिषदः brahmadhvajopaniṣadaḥ
ब्रह्मध्वजोपनिषदोः brahmadhvajopaniṣadoḥ
ब्रह्मध्वजोपनिषदाम् brahmadhvajopaniṣadām
Locative ब्रह्मध्वजोपनिषदि brahmadhvajopaniṣadi
ब्रह्मध्वजोपनिषदोः brahmadhvajopaniṣadoḥ
ब्रह्मध्वजोपनिषत्सु brahmadhvajopaniṣatsu