| Singular | Dual | Plural |
Nominative |
ब्रह्मनन्दी
brahmanandī
|
ब्रह्मनन्दिनौ
brahmanandinau
|
ब्रह्मनन्दिनः
brahmanandinaḥ
|
Vocative |
ब्रह्मनन्दिन्
brahmanandin
|
ब्रह्मनन्दिनौ
brahmanandinau
|
ब्रह्मनन्दिनः
brahmanandinaḥ
|
Accusative |
ब्रह्मनन्दिनम्
brahmanandinam
|
ब्रह्मनन्दिनौ
brahmanandinau
|
ब्रह्मनन्दिनः
brahmanandinaḥ
|
Instrumental |
ब्रह्मनन्दिना
brahmanandinā
|
ब्रह्मनन्दिभ्याम्
brahmanandibhyām
|
ब्रह्मनन्दिभिः
brahmanandibhiḥ
|
Dative |
ब्रह्मनन्दिने
brahmanandine
|
ब्रह्मनन्दिभ्याम्
brahmanandibhyām
|
ब्रह्मनन्दिभ्यः
brahmanandibhyaḥ
|
Ablative |
ब्रह्मनन्दिनः
brahmanandinaḥ
|
ब्रह्मनन्दिभ्याम्
brahmanandibhyām
|
ब्रह्मनन्दिभ्यः
brahmanandibhyaḥ
|
Genitive |
ब्रह्मनन्दिनः
brahmanandinaḥ
|
ब्रह्मनन्दिनोः
brahmanandinoḥ
|
ब्रह्मनन्दिनाम्
brahmanandinām
|
Locative |
ब्रह्मनन्दिनि
brahmanandini
|
ब्रह्मनन्दिनोः
brahmanandinoḥ
|
ब्रह्मनन्दिषु
brahmanandiṣu
|