Sanskrit tools

Sanskrit declension


Declension of ब्रह्मनाग brahmanāga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मनागः brahmanāgaḥ
ब्रह्मनागौ brahmanāgau
ब्रह्मनागाः brahmanāgāḥ
Vocative ब्रह्मनाग brahmanāga
ब्रह्मनागौ brahmanāgau
ब्रह्मनागाः brahmanāgāḥ
Accusative ब्रह्मनागम् brahmanāgam
ब्रह्मनागौ brahmanāgau
ब्रह्मनागान् brahmanāgān
Instrumental ब्रह्मनागेन brahmanāgena
ब्रह्मनागाभ्याम् brahmanāgābhyām
ब्रह्मनागैः brahmanāgaiḥ
Dative ब्रह्मनागाय brahmanāgāya
ब्रह्मनागाभ्याम् brahmanāgābhyām
ब्रह्मनागेभ्यः brahmanāgebhyaḥ
Ablative ब्रह्मनागात् brahmanāgāt
ब्रह्मनागाभ्याम् brahmanāgābhyām
ब्रह्मनागेभ्यः brahmanāgebhyaḥ
Genitive ब्रह्मनागस्य brahmanāgasya
ब्रह्मनागयोः brahmanāgayoḥ
ब्रह्मनागानाम् brahmanāgānām
Locative ब्रह्मनागे brahmanāge
ब्रह्मनागयोः brahmanāgayoḥ
ब्रह्मनागेषु brahmanāgeṣu