Sanskrit tools

Sanskrit declension


Declension of ब्रह्मनाभ brahmanābha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मनाभः brahmanābhaḥ
ब्रह्मनाभौ brahmanābhau
ब्रह्मनाभाः brahmanābhāḥ
Vocative ब्रह्मनाभ brahmanābha
ब्रह्मनाभौ brahmanābhau
ब्रह्मनाभाः brahmanābhāḥ
Accusative ब्रह्मनाभम् brahmanābham
ब्रह्मनाभौ brahmanābhau
ब्रह्मनाभान् brahmanābhān
Instrumental ब्रह्मनाभेन brahmanābhena
ब्रह्मनाभाभ्याम् brahmanābhābhyām
ब्रह्मनाभैः brahmanābhaiḥ
Dative ब्रह्मनाभाय brahmanābhāya
ब्रह्मनाभाभ्याम् brahmanābhābhyām
ब्रह्मनाभेभ्यः brahmanābhebhyaḥ
Ablative ब्रह्मनाभात् brahmanābhāt
ब्रह्मनाभाभ्याम् brahmanābhābhyām
ब्रह्मनाभेभ्यः brahmanābhebhyaḥ
Genitive ब्रह्मनाभस्य brahmanābhasya
ब्रह्मनाभयोः brahmanābhayoḥ
ब्रह्मनाभानाम् brahmanābhānām
Locative ब्रह्मनाभे brahmanābhe
ब्रह्मनाभयोः brahmanābhayoḥ
ब्रह्मनाभेषु brahmanābheṣu