| Singular | Dual | Plural |
Nominative |
ब्रह्मनाभः
brahmanābhaḥ
|
ब्रह्मनाभौ
brahmanābhau
|
ब्रह्मनाभाः
brahmanābhāḥ
|
Vocative |
ब्रह्मनाभ
brahmanābha
|
ब्रह्मनाभौ
brahmanābhau
|
ब्रह्मनाभाः
brahmanābhāḥ
|
Accusative |
ब्रह्मनाभम्
brahmanābham
|
ब्रह्मनाभौ
brahmanābhau
|
ब्रह्मनाभान्
brahmanābhān
|
Instrumental |
ब्रह्मनाभेन
brahmanābhena
|
ब्रह्मनाभाभ्याम्
brahmanābhābhyām
|
ब्रह्मनाभैः
brahmanābhaiḥ
|
Dative |
ब्रह्मनाभाय
brahmanābhāya
|
ब्रह्मनाभाभ्याम्
brahmanābhābhyām
|
ब्रह्मनाभेभ्यः
brahmanābhebhyaḥ
|
Ablative |
ब्रह्मनाभात्
brahmanābhāt
|
ब्रह्मनाभाभ्याम्
brahmanābhābhyām
|
ब्रह्मनाभेभ्यः
brahmanābhebhyaḥ
|
Genitive |
ब्रह्मनाभस्य
brahmanābhasya
|
ब्रह्मनाभयोः
brahmanābhayoḥ
|
ब्रह्मनाभानाम्
brahmanābhānām
|
Locative |
ब्रह्मनाभे
brahmanābhe
|
ब्रह्मनाभयोः
brahmanābhayoḥ
|
ब्रह्मनाभेषु
brahmanābheṣu
|