| Singular | Dual | Plural |
Nominative |
ब्रह्मनालम्
brahmanālam
|
ब्रह्मनाले
brahmanāle
|
ब्रह्मनालानि
brahmanālāni
|
Vocative |
ब्रह्मनाल
brahmanāla
|
ब्रह्मनाले
brahmanāle
|
ब्रह्मनालानि
brahmanālāni
|
Accusative |
ब्रह्मनालम्
brahmanālam
|
ब्रह्मनाले
brahmanāle
|
ब्रह्मनालानि
brahmanālāni
|
Instrumental |
ब्रह्मनालेन
brahmanālena
|
ब्रह्मनालाभ्याम्
brahmanālābhyām
|
ब्रह्मनालैः
brahmanālaiḥ
|
Dative |
ब्रह्मनालाय
brahmanālāya
|
ब्रह्मनालाभ्याम्
brahmanālābhyām
|
ब्रह्मनालेभ्यः
brahmanālebhyaḥ
|
Ablative |
ब्रह्मनालात्
brahmanālāt
|
ब्रह्मनालाभ्याम्
brahmanālābhyām
|
ब्रह्मनालेभ्यः
brahmanālebhyaḥ
|
Genitive |
ब्रह्मनालस्य
brahmanālasya
|
ब्रह्मनालयोः
brahmanālayoḥ
|
ब्रह्मनालानाम्
brahmanālānām
|
Locative |
ब्रह्मनाले
brahmanāle
|
ब्रह्मनालयोः
brahmanālayoḥ
|
ब्रह्मनालेषु
brahmanāleṣu
|