Sanskrit tools

Sanskrit declension


Declension of ब्रह्मनिर्वाण brahmanirvāṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मनिर्वाणम् brahmanirvāṇam
ब्रह्मनिर्वाणे brahmanirvāṇe
ब्रह्मनिर्वाणानि brahmanirvāṇāni
Vocative ब्रह्मनिर्वाण brahmanirvāṇa
ब्रह्मनिर्वाणे brahmanirvāṇe
ब्रह्मनिर्वाणानि brahmanirvāṇāni
Accusative ब्रह्मनिर्वाणम् brahmanirvāṇam
ब्रह्मनिर्वाणे brahmanirvāṇe
ब्रह्मनिर्वाणानि brahmanirvāṇāni
Instrumental ब्रह्मनिर्वाणेन brahmanirvāṇena
ब्रह्मनिर्वाणाभ्याम् brahmanirvāṇābhyām
ब्रह्मनिर्वाणैः brahmanirvāṇaiḥ
Dative ब्रह्मनिर्वाणाय brahmanirvāṇāya
ब्रह्मनिर्वाणाभ्याम् brahmanirvāṇābhyām
ब्रह्मनिर्वाणेभ्यः brahmanirvāṇebhyaḥ
Ablative ब्रह्मनिर्वाणात् brahmanirvāṇāt
ब्रह्मनिर्वाणाभ्याम् brahmanirvāṇābhyām
ब्रह्मनिर्वाणेभ्यः brahmanirvāṇebhyaḥ
Genitive ब्रह्मनिर्वाणस्य brahmanirvāṇasya
ब्रह्मनिर्वाणयोः brahmanirvāṇayoḥ
ब्रह्मनिर्वाणानाम् brahmanirvāṇānām
Locative ब्रह्मनिर्वाणे brahmanirvāṇe
ब्रह्मनिर्वाणयोः brahmanirvāṇayoḥ
ब्रह्मनिर्वाणेषु brahmanirvāṇeṣu