Sanskrit tools

Sanskrit declension


Declension of ब्रह्मनिष्ठा brahmaniṣṭhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मनिष्ठा brahmaniṣṭhā
ब्रह्मनिष्ठे brahmaniṣṭhe
ब्रह्मनिष्ठाः brahmaniṣṭhāḥ
Vocative ब्रह्मनिष्ठे brahmaniṣṭhe
ब्रह्मनिष्ठे brahmaniṣṭhe
ब्रह्मनिष्ठाः brahmaniṣṭhāḥ
Accusative ब्रह्मनिष्ठाम् brahmaniṣṭhām
ब्रह्मनिष्ठे brahmaniṣṭhe
ब्रह्मनिष्ठाः brahmaniṣṭhāḥ
Instrumental ब्रह्मनिष्ठया brahmaniṣṭhayā
ब्रह्मनिष्ठाभ्याम् brahmaniṣṭhābhyām
ब्रह्मनिष्ठाभिः brahmaniṣṭhābhiḥ
Dative ब्रह्मनिष्ठायै brahmaniṣṭhāyai
ब्रह्मनिष्ठाभ्याम् brahmaniṣṭhābhyām
ब्रह्मनिष्ठाभ्यः brahmaniṣṭhābhyaḥ
Ablative ब्रह्मनिष्ठायाः brahmaniṣṭhāyāḥ
ब्रह्मनिष्ठाभ्याम् brahmaniṣṭhābhyām
ब्रह्मनिष्ठाभ्यः brahmaniṣṭhābhyaḥ
Genitive ब्रह्मनिष्ठायाः brahmaniṣṭhāyāḥ
ब्रह्मनिष्ठयोः brahmaniṣṭhayoḥ
ब्रह्मनिष्ठानाम् brahmaniṣṭhānām
Locative ब्रह्मनिष्ठायाम् brahmaniṣṭhāyām
ब्रह्मनिष्ठयोः brahmaniṣṭhayoḥ
ब्रह्मनिष्ठासु brahmaniṣṭhāsu