| Singular | Dual | Plural |
| Nominative |
ब्रह्मनिष्ठा
brahmaniṣṭhā
|
ब्रह्मनिष्ठे
brahmaniṣṭhe
|
ब्रह्मनिष्ठाः
brahmaniṣṭhāḥ
|
| Vocative |
ब्रह्मनिष्ठे
brahmaniṣṭhe
|
ब्रह्मनिष्ठे
brahmaniṣṭhe
|
ब्रह्मनिष्ठाः
brahmaniṣṭhāḥ
|
| Accusative |
ब्रह्मनिष्ठाम्
brahmaniṣṭhām
|
ब्रह्मनिष्ठे
brahmaniṣṭhe
|
ब्रह्मनिष्ठाः
brahmaniṣṭhāḥ
|
| Instrumental |
ब्रह्मनिष्ठया
brahmaniṣṭhayā
|
ब्रह्मनिष्ठाभ्याम्
brahmaniṣṭhābhyām
|
ब्रह्मनिष्ठाभिः
brahmaniṣṭhābhiḥ
|
| Dative |
ब्रह्मनिष्ठायै
brahmaniṣṭhāyai
|
ब्रह्मनिष्ठाभ्याम्
brahmaniṣṭhābhyām
|
ब्रह्मनिष्ठाभ्यः
brahmaniṣṭhābhyaḥ
|
| Ablative |
ब्रह्मनिष्ठायाः
brahmaniṣṭhāyāḥ
|
ब्रह्मनिष्ठाभ्याम्
brahmaniṣṭhābhyām
|
ब्रह्मनिष्ठाभ्यः
brahmaniṣṭhābhyaḥ
|
| Genitive |
ब्रह्मनिष्ठायाः
brahmaniṣṭhāyāḥ
|
ब्रह्मनिष्ठयोः
brahmaniṣṭhayoḥ
|
ब्रह्मनिष्ठानाम्
brahmaniṣṭhānām
|
| Locative |
ब्रह्मनिष्ठायाम्
brahmaniṣṭhāyām
|
ब्रह्मनिष्ठयोः
brahmaniṣṭhayoḥ
|
ब्रह्मनिष्ठासु
brahmaniṣṭhāsu
|