Sanskrit tools

Sanskrit declension


Declension of ब्रह्मनिष्ठ brahmaniṣṭha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मनिष्ठम् brahmaniṣṭham
ब्रह्मनिष्ठे brahmaniṣṭhe
ब्रह्मनिष्ठानि brahmaniṣṭhāni
Vocative ब्रह्मनिष्ठ brahmaniṣṭha
ब्रह्मनिष्ठे brahmaniṣṭhe
ब्रह्मनिष्ठानि brahmaniṣṭhāni
Accusative ब्रह्मनिष्ठम् brahmaniṣṭham
ब्रह्मनिष्ठे brahmaniṣṭhe
ब्रह्मनिष्ठानि brahmaniṣṭhāni
Instrumental ब्रह्मनिष्ठेन brahmaniṣṭhena
ब्रह्मनिष्ठाभ्याम् brahmaniṣṭhābhyām
ब्रह्मनिष्ठैः brahmaniṣṭhaiḥ
Dative ब्रह्मनिष्ठाय brahmaniṣṭhāya
ब्रह्मनिष्ठाभ्याम् brahmaniṣṭhābhyām
ब्रह्मनिष्ठेभ्यः brahmaniṣṭhebhyaḥ
Ablative ब्रह्मनिष्ठात् brahmaniṣṭhāt
ब्रह्मनिष्ठाभ्याम् brahmaniṣṭhābhyām
ब्रह्मनिष्ठेभ्यः brahmaniṣṭhebhyaḥ
Genitive ब्रह्मनिष्ठस्य brahmaniṣṭhasya
ब्रह्मनिष्ठयोः brahmaniṣṭhayoḥ
ब्रह्मनिष्ठानाम् brahmaniṣṭhānām
Locative ब्रह्मनिष्ठे brahmaniṣṭhe
ब्रह्मनिष्ठयोः brahmaniṣṭhayoḥ
ब्रह्मनिष्ठेषु brahmaniṣṭheṣu