| Singular | Dual | Plural |
Nominative |
ब्रह्मपथकोविदा
brahmapathakovidā
|
ब्रह्मपथकोविदे
brahmapathakovide
|
ब्रह्मपथकोविदाः
brahmapathakovidāḥ
|
Vocative |
ब्रह्मपथकोविदे
brahmapathakovide
|
ब्रह्मपथकोविदे
brahmapathakovide
|
ब्रह्मपथकोविदाः
brahmapathakovidāḥ
|
Accusative |
ब्रह्मपथकोविदाम्
brahmapathakovidām
|
ब्रह्मपथकोविदे
brahmapathakovide
|
ब्रह्मपथकोविदाः
brahmapathakovidāḥ
|
Instrumental |
ब्रह्मपथकोविदया
brahmapathakovidayā
|
ब्रह्मपथकोविदाभ्याम्
brahmapathakovidābhyām
|
ब्रह्मपथकोविदाभिः
brahmapathakovidābhiḥ
|
Dative |
ब्रह्मपथकोविदायै
brahmapathakovidāyai
|
ब्रह्मपथकोविदाभ्याम्
brahmapathakovidābhyām
|
ब्रह्मपथकोविदाभ्यः
brahmapathakovidābhyaḥ
|
Ablative |
ब्रह्मपथकोविदायाः
brahmapathakovidāyāḥ
|
ब्रह्मपथकोविदाभ्याम्
brahmapathakovidābhyām
|
ब्रह्मपथकोविदाभ्यः
brahmapathakovidābhyaḥ
|
Genitive |
ब्रह्मपथकोविदायाः
brahmapathakovidāyāḥ
|
ब्रह्मपथकोविदयोः
brahmapathakovidayoḥ
|
ब्रह्मपथकोविदानाम्
brahmapathakovidānām
|
Locative |
ब्रह्मपथकोविदायाम्
brahmapathakovidāyām
|
ब्रह्मपथकोविदयोः
brahmapathakovidayoḥ
|
ब्रह्मपथकोविदासु
brahmapathakovidāsu
|