Sanskrit tools

Sanskrit declension


Declension of ब्रह्मपादस्तोत्र brahmapādastotra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मपादस्तोत्रम् brahmapādastotram
ब्रह्मपादस्तोत्रे brahmapādastotre
ब्रह्मपादस्तोत्राणि brahmapādastotrāṇi
Vocative ब्रह्मपादस्तोत्र brahmapādastotra
ब्रह्मपादस्तोत्रे brahmapādastotre
ब्रह्मपादस्तोत्राणि brahmapādastotrāṇi
Accusative ब्रह्मपादस्तोत्रम् brahmapādastotram
ब्रह्मपादस्तोत्रे brahmapādastotre
ब्रह्मपादस्तोत्राणि brahmapādastotrāṇi
Instrumental ब्रह्मपादस्तोत्रेण brahmapādastotreṇa
ब्रह्मपादस्तोत्राभ्याम् brahmapādastotrābhyām
ब्रह्मपादस्तोत्रैः brahmapādastotraiḥ
Dative ब्रह्मपादस्तोत्राय brahmapādastotrāya
ब्रह्मपादस्तोत्राभ्याम् brahmapādastotrābhyām
ब्रह्मपादस्तोत्रेभ्यः brahmapādastotrebhyaḥ
Ablative ब्रह्मपादस्तोत्रात् brahmapādastotrāt
ब्रह्मपादस्तोत्राभ्याम् brahmapādastotrābhyām
ब्रह्मपादस्तोत्रेभ्यः brahmapādastotrebhyaḥ
Genitive ब्रह्मपादस्तोत्रस्य brahmapādastotrasya
ब्रह्मपादस्तोत्रयोः brahmapādastotrayoḥ
ब्रह्मपादस्तोत्राणाम् brahmapādastotrāṇām
Locative ब्रह्मपादस्तोत्रे brahmapādastotre
ब्रह्मपादस्तोत्रयोः brahmapādastotrayoḥ
ब्रह्मपादस्तोत्रेषु brahmapādastotreṣu