| Singular | Dual | Plural |
Nominative |
ब्रह्मपारः
brahmapāraḥ
|
ब्रह्मपारौ
brahmapārau
|
ब्रह्मपाराः
brahmapārāḥ
|
Vocative |
ब्रह्मपार
brahmapāra
|
ब्रह्मपारौ
brahmapārau
|
ब्रह्मपाराः
brahmapārāḥ
|
Accusative |
ब्रह्मपारम्
brahmapāram
|
ब्रह्मपारौ
brahmapārau
|
ब्रह्मपारान्
brahmapārān
|
Instrumental |
ब्रह्मपारेण
brahmapāreṇa
|
ब्रह्मपाराभ्याम्
brahmapārābhyām
|
ब्रह्मपारैः
brahmapāraiḥ
|
Dative |
ब्रह्मपाराय
brahmapārāya
|
ब्रह्मपाराभ्याम्
brahmapārābhyām
|
ब्रह्मपारेभ्यः
brahmapārebhyaḥ
|
Ablative |
ब्रह्मपारात्
brahmapārāt
|
ब्रह्मपाराभ्याम्
brahmapārābhyām
|
ब्रह्मपारेभ्यः
brahmapārebhyaḥ
|
Genitive |
ब्रह्मपारस्य
brahmapārasya
|
ब्रह्मपारयोः
brahmapārayoḥ
|
ब्रह्मपाराणाम्
brahmapārāṇām
|
Locative |
ब्रह्मपारे
brahmapāre
|
ब्रह्मपारयोः
brahmapārayoḥ
|
ब्रह्मपारेषु
brahmapāreṣu
|