| Singular | Dual | Plural |
Nominative |
ब्रह्मपारमयः
brahmapāramayaḥ
|
ब्रह्मपारमयौ
brahmapāramayau
|
ब्रह्मपारमयाः
brahmapāramayāḥ
|
Vocative |
ब्रह्मपारमय
brahmapāramaya
|
ब्रह्मपारमयौ
brahmapāramayau
|
ब्रह्मपारमयाः
brahmapāramayāḥ
|
Accusative |
ब्रह्मपारमयम्
brahmapāramayam
|
ब्रह्मपारमयौ
brahmapāramayau
|
ब्रह्मपारमयान्
brahmapāramayān
|
Instrumental |
ब्रह्मपारमयेण
brahmapāramayeṇa
|
ब्रह्मपारमयाभ्याम्
brahmapāramayābhyām
|
ब्रह्मपारमयैः
brahmapāramayaiḥ
|
Dative |
ब्रह्मपारमयाय
brahmapāramayāya
|
ब्रह्मपारमयाभ्याम्
brahmapāramayābhyām
|
ब्रह्मपारमयेभ्यः
brahmapāramayebhyaḥ
|
Ablative |
ब्रह्मपारमयात्
brahmapāramayāt
|
ब्रह्मपारमयाभ्याम्
brahmapāramayābhyām
|
ब्रह्मपारमयेभ्यः
brahmapāramayebhyaḥ
|
Genitive |
ब्रह्मपारमयस्य
brahmapāramayasya
|
ब्रह्मपारमययोः
brahmapāramayayoḥ
|
ब्रह्मपारमयाणाम्
brahmapāramayāṇām
|
Locative |
ब्रह्मपारमये
brahmapāramaye
|
ब्रह्मपारमययोः
brahmapāramayayoḥ
|
ब्रह्मपारमयेषु
brahmapāramayeṣu
|