Sanskrit tools

Sanskrit declension


Declension of ब्रह्मपारस्तोत्र brahmapārastotra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मपारस्तोत्रम् brahmapārastotram
ब्रह्मपारस्तोत्रे brahmapārastotre
ब्रह्मपारस्तोत्राणि brahmapārastotrāṇi
Vocative ब्रह्मपारस्तोत्र brahmapārastotra
ब्रह्मपारस्तोत्रे brahmapārastotre
ब्रह्मपारस्तोत्राणि brahmapārastotrāṇi
Accusative ब्रह्मपारस्तोत्रम् brahmapārastotram
ब्रह्मपारस्तोत्रे brahmapārastotre
ब्रह्मपारस्तोत्राणि brahmapārastotrāṇi
Instrumental ब्रह्मपारस्तोत्रेण brahmapārastotreṇa
ब्रह्मपारस्तोत्राभ्याम् brahmapārastotrābhyām
ब्रह्मपारस्तोत्रैः brahmapārastotraiḥ
Dative ब्रह्मपारस्तोत्राय brahmapārastotrāya
ब्रह्मपारस्तोत्राभ्याम् brahmapārastotrābhyām
ब्रह्मपारस्तोत्रेभ्यः brahmapārastotrebhyaḥ
Ablative ब्रह्मपारस्तोत्रात् brahmapārastotrāt
ब्रह्मपारस्तोत्राभ्याम् brahmapārastotrābhyām
ब्रह्मपारस्तोत्रेभ्यः brahmapārastotrebhyaḥ
Genitive ब्रह्मपारस्तोत्रस्य brahmapārastotrasya
ब्रह्मपारस्तोत्रयोः brahmapārastotrayoḥ
ब्रह्मपारस्तोत्राणाम् brahmapārastotrāṇām
Locative ब्रह्मपारस्तोत्रे brahmapārastotre
ब्रह्मपारस्तोत्रयोः brahmapārastotrayoḥ
ब्रह्मपारस्तोत्रेषु brahmapārastotreṣu