| Singular | Dual | Plural |
Nominative |
ब्रह्मपुराख्या
brahmapurākhyā
|
ब्रह्मपुराख्ये
brahmapurākhye
|
ब्रह्मपुराख्याः
brahmapurākhyāḥ
|
Vocative |
ब्रह्मपुराख्ये
brahmapurākhye
|
ब्रह्मपुराख्ये
brahmapurākhye
|
ब्रह्मपुराख्याः
brahmapurākhyāḥ
|
Accusative |
ब्रह्मपुराख्याम्
brahmapurākhyām
|
ब्रह्मपुराख्ये
brahmapurākhye
|
ब्रह्मपुराख्याः
brahmapurākhyāḥ
|
Instrumental |
ब्रह्मपुराख्यया
brahmapurākhyayā
|
ब्रह्मपुराख्याभ्याम्
brahmapurākhyābhyām
|
ब्रह्मपुराख्याभिः
brahmapurākhyābhiḥ
|
Dative |
ब्रह्मपुराख्यायै
brahmapurākhyāyai
|
ब्रह्मपुराख्याभ्याम्
brahmapurākhyābhyām
|
ब्रह्मपुराख्याभ्यः
brahmapurākhyābhyaḥ
|
Ablative |
ब्रह्मपुराख्यायाः
brahmapurākhyāyāḥ
|
ब्रह्मपुराख्याभ्याम्
brahmapurākhyābhyām
|
ब्रह्मपुराख्याभ्यः
brahmapurākhyābhyaḥ
|
Genitive |
ब्रह्मपुराख्यायाः
brahmapurākhyāyāḥ
|
ब्रह्मपुराख्ययोः
brahmapurākhyayoḥ
|
ब्रह्मपुराख्याणाम्
brahmapurākhyāṇām
|
Locative |
ब्रह्मपुराख्यायाम्
brahmapurākhyāyām
|
ब्रह्मपुराख्ययोः
brahmapurākhyayoḥ
|
ब्रह्मपुराख्यासु
brahmapurākhyāsu
|