Sanskrit tools

Sanskrit declension


Declension of ब्रह्मपुराख्या brahmapurākhyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मपुराख्या brahmapurākhyā
ब्रह्मपुराख्ये brahmapurākhye
ब्रह्मपुराख्याः brahmapurākhyāḥ
Vocative ब्रह्मपुराख्ये brahmapurākhye
ब्रह्मपुराख्ये brahmapurākhye
ब्रह्मपुराख्याः brahmapurākhyāḥ
Accusative ब्रह्मपुराख्याम् brahmapurākhyām
ब्रह्मपुराख्ये brahmapurākhye
ब्रह्मपुराख्याः brahmapurākhyāḥ
Instrumental ब्रह्मपुराख्यया brahmapurākhyayā
ब्रह्मपुराख्याभ्याम् brahmapurākhyābhyām
ब्रह्मपुराख्याभिः brahmapurākhyābhiḥ
Dative ब्रह्मपुराख्यायै brahmapurākhyāyai
ब्रह्मपुराख्याभ्याम् brahmapurākhyābhyām
ब्रह्मपुराख्याभ्यः brahmapurākhyābhyaḥ
Ablative ब्रह्मपुराख्यायाः brahmapurākhyāyāḥ
ब्रह्मपुराख्याभ्याम् brahmapurākhyābhyām
ब्रह्मपुराख्याभ्यः brahmapurākhyābhyaḥ
Genitive ब्रह्मपुराख्यायाः brahmapurākhyāyāḥ
ब्रह्मपुराख्ययोः brahmapurākhyayoḥ
ब्रह्मपुराख्याणाम् brahmapurākhyāṇām
Locative ब्रह्मपुराख्यायाम् brahmapurākhyāyām
ब्रह्मपुराख्ययोः brahmapurākhyayoḥ
ब्रह्मपुराख्यासु brahmapurākhyāsu