Sanskrit tools

Sanskrit declension


Declension of ब्रह्मपुराभिधेया brahmapurābhidheyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मपुराभिधेया brahmapurābhidheyā
ब्रह्मपुराभिधेये brahmapurābhidheye
ब्रह्मपुराभिधेयाः brahmapurābhidheyāḥ
Vocative ब्रह्मपुराभिधेये brahmapurābhidheye
ब्रह्मपुराभिधेये brahmapurābhidheye
ब्रह्मपुराभिधेयाः brahmapurābhidheyāḥ
Accusative ब्रह्मपुराभिधेयाम् brahmapurābhidheyām
ब्रह्मपुराभिधेये brahmapurābhidheye
ब्रह्मपुराभिधेयाः brahmapurābhidheyāḥ
Instrumental ब्रह्मपुराभिधेयया brahmapurābhidheyayā
ब्रह्मपुराभिधेयाभ्याम् brahmapurābhidheyābhyām
ब्रह्मपुराभिधेयाभिः brahmapurābhidheyābhiḥ
Dative ब्रह्मपुराभिधेयायै brahmapurābhidheyāyai
ब्रह्मपुराभिधेयाभ्याम् brahmapurābhidheyābhyām
ब्रह्मपुराभिधेयाभ्यः brahmapurābhidheyābhyaḥ
Ablative ब्रह्मपुराभिधेयायाः brahmapurābhidheyāyāḥ
ब्रह्मपुराभिधेयाभ्याम् brahmapurābhidheyābhyām
ब्रह्मपुराभिधेयाभ्यः brahmapurābhidheyābhyaḥ
Genitive ब्रह्मपुराभिधेयायाः brahmapurābhidheyāyāḥ
ब्रह्मपुराभिधेययोः brahmapurābhidheyayoḥ
ब्रह्मपुराभिधेयानाम् brahmapurābhidheyānām
Locative ब्रह्मपुराभिधेयायाम् brahmapurābhidheyāyām
ब्रह्मपुराभिधेययोः brahmapurābhidheyayoḥ
ब्रह्मपुराभिधेयासु brahmapurābhidheyāsu