| Singular | Dual | Plural |
| Nominative |
ब्रह्मपुराभिधेया
brahmapurābhidheyā
|
ब्रह्मपुराभिधेये
brahmapurābhidheye
|
ब्रह्मपुराभिधेयाः
brahmapurābhidheyāḥ
|
| Vocative |
ब्रह्मपुराभिधेये
brahmapurābhidheye
|
ब्रह्मपुराभिधेये
brahmapurābhidheye
|
ब्रह्मपुराभिधेयाः
brahmapurābhidheyāḥ
|
| Accusative |
ब्रह्मपुराभिधेयाम्
brahmapurābhidheyām
|
ब्रह्मपुराभिधेये
brahmapurābhidheye
|
ब्रह्मपुराभिधेयाः
brahmapurābhidheyāḥ
|
| Instrumental |
ब्रह्मपुराभिधेयया
brahmapurābhidheyayā
|
ब्रह्मपुराभिधेयाभ्याम्
brahmapurābhidheyābhyām
|
ब्रह्मपुराभिधेयाभिः
brahmapurābhidheyābhiḥ
|
| Dative |
ब्रह्मपुराभिधेयायै
brahmapurābhidheyāyai
|
ब्रह्मपुराभिधेयाभ्याम्
brahmapurābhidheyābhyām
|
ब्रह्मपुराभिधेयाभ्यः
brahmapurābhidheyābhyaḥ
|
| Ablative |
ब्रह्मपुराभिधेयायाः
brahmapurābhidheyāyāḥ
|
ब्रह्मपुराभिधेयाभ्याम्
brahmapurābhidheyābhyām
|
ब्रह्मपुराभिधेयाभ्यः
brahmapurābhidheyābhyaḥ
|
| Genitive |
ब्रह्मपुराभिधेयायाः
brahmapurābhidheyāyāḥ
|
ब्रह्मपुराभिधेययोः
brahmapurābhidheyayoḥ
|
ब्रह्मपुराभिधेयानाम्
brahmapurābhidheyānām
|
| Locative |
ब्रह्मपुराभिधेयायाम्
brahmapurābhidheyāyām
|
ब्रह्मपुराभिधेययोः
brahmapurābhidheyayoḥ
|
ब्रह्मपुराभिधेयासु
brahmapurābhidheyāsu
|