| Singular | Dual | Plural |
| Nominative |
ब्रह्मपुराभिधेयम्
brahmapurābhidheyam
|
ब्रह्मपुराभिधेये
brahmapurābhidheye
|
ब्रह्मपुराभिधेयानि
brahmapurābhidheyāni
|
| Vocative |
ब्रह्मपुराभिधेय
brahmapurābhidheya
|
ब्रह्मपुराभिधेये
brahmapurābhidheye
|
ब्रह्मपुराभिधेयानि
brahmapurābhidheyāni
|
| Accusative |
ब्रह्मपुराभिधेयम्
brahmapurābhidheyam
|
ब्रह्मपुराभिधेये
brahmapurābhidheye
|
ब्रह्मपुराभिधेयानि
brahmapurābhidheyāni
|
| Instrumental |
ब्रह्मपुराभिधेयेन
brahmapurābhidheyena
|
ब्रह्मपुराभिधेयाभ्याम्
brahmapurābhidheyābhyām
|
ब्रह्मपुराभिधेयैः
brahmapurābhidheyaiḥ
|
| Dative |
ब्रह्मपुराभिधेयाय
brahmapurābhidheyāya
|
ब्रह्मपुराभिधेयाभ्याम्
brahmapurābhidheyābhyām
|
ब्रह्मपुराभिधेयेभ्यः
brahmapurābhidheyebhyaḥ
|
| Ablative |
ब्रह्मपुराभिधेयात्
brahmapurābhidheyāt
|
ब्रह्मपुराभिधेयाभ्याम्
brahmapurābhidheyābhyām
|
ब्रह्मपुराभिधेयेभ्यः
brahmapurābhidheyebhyaḥ
|
| Genitive |
ब्रह्मपुराभिधेयस्य
brahmapurābhidheyasya
|
ब्रह्मपुराभिधेययोः
brahmapurābhidheyayoḥ
|
ब्रह्मपुराभिधेयानाम्
brahmapurābhidheyānām
|
| Locative |
ब्रह्मपुराभिधेये
brahmapurābhidheye
|
ब्रह्मपुराभिधेययोः
brahmapurābhidheyayoḥ
|
ब्रह्मपुराभिधेयेषु
brahmapurābhidheyeṣu
|