| Singular | Dual | Plural |
Nominative |
ब्रह्मपुरकः
brahmapurakaḥ
|
ब्रह्मपुरकौ
brahmapurakau
|
ब्रह्मपुरकाः
brahmapurakāḥ
|
Vocative |
ब्रह्मपुरक
brahmapuraka
|
ब्रह्मपुरकौ
brahmapurakau
|
ब्रह्मपुरकाः
brahmapurakāḥ
|
Accusative |
ब्रह्मपुरकम्
brahmapurakam
|
ब्रह्मपुरकौ
brahmapurakau
|
ब्रह्मपुरकान्
brahmapurakān
|
Instrumental |
ब्रह्मपुरकेण
brahmapurakeṇa
|
ब्रह्मपुरकाभ्याम्
brahmapurakābhyām
|
ब्रह्मपुरकैः
brahmapurakaiḥ
|
Dative |
ब्रह्मपुरकाय
brahmapurakāya
|
ब्रह्मपुरकाभ्याम्
brahmapurakābhyām
|
ब्रह्मपुरकेभ्यः
brahmapurakebhyaḥ
|
Ablative |
ब्रह्मपुरकात्
brahmapurakāt
|
ब्रह्मपुरकाभ्याम्
brahmapurakābhyām
|
ब्रह्मपुरकेभ्यः
brahmapurakebhyaḥ
|
Genitive |
ब्रह्मपुरकस्य
brahmapurakasya
|
ब्रह्मपुरकयोः
brahmapurakayoḥ
|
ब्रह्मपुरकाणाम्
brahmapurakāṇām
|
Locative |
ब्रह्मपुरके
brahmapurake
|
ब्रह्मपुरकयोः
brahmapurakayoḥ
|
ब्रह्मपुरकेषु
brahmapurakeṣu
|