Sanskrit tools

Sanskrit declension


Declension of ब्रह्मपुराण brahmapurāṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मपुराणम् brahmapurāṇam
ब्रह्मपुराणे brahmapurāṇe
ब्रह्मपुराणानि brahmapurāṇāni
Vocative ब्रह्मपुराण brahmapurāṇa
ब्रह्मपुराणे brahmapurāṇe
ब्रह्मपुराणानि brahmapurāṇāni
Accusative ब्रह्मपुराणम् brahmapurāṇam
ब्रह्मपुराणे brahmapurāṇe
ब्रह्मपुराणानि brahmapurāṇāni
Instrumental ब्रह्मपुराणेन brahmapurāṇena
ब्रह्मपुराणाभ्याम् brahmapurāṇābhyām
ब्रह्मपुराणैः brahmapurāṇaiḥ
Dative ब्रह्मपुराणाय brahmapurāṇāya
ब्रह्मपुराणाभ्याम् brahmapurāṇābhyām
ब्रह्मपुराणेभ्यः brahmapurāṇebhyaḥ
Ablative ब्रह्मपुराणात् brahmapurāṇāt
ब्रह्मपुराणाभ्याम् brahmapurāṇābhyām
ब्रह्मपुराणेभ्यः brahmapurāṇebhyaḥ
Genitive ब्रह्मपुराणस्य brahmapurāṇasya
ब्रह्मपुराणयोः brahmapurāṇayoḥ
ब्रह्मपुराणानाम् brahmapurāṇānām
Locative ब्रह्मपुराणे brahmapurāṇe
ब्रह्मपुराणयोः brahmapurāṇayoḥ
ब्रह्मपुराणेषु brahmapurāṇeṣu