Sanskrit tools

Sanskrit declension


Declension of ब्रह्मपुरुष brahmapuruṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मपुरुषः brahmapuruṣaḥ
ब्रह्मपुरुषौ brahmapuruṣau
ब्रह्मपुरुषाः brahmapuruṣāḥ
Vocative ब्रह्मपुरुष brahmapuruṣa
ब्रह्मपुरुषौ brahmapuruṣau
ब्रह्मपुरुषाः brahmapuruṣāḥ
Accusative ब्रह्मपुरुषम् brahmapuruṣam
ब्रह्मपुरुषौ brahmapuruṣau
ब्रह्मपुरुषान् brahmapuruṣān
Instrumental ब्रह्मपुरुषेण brahmapuruṣeṇa
ब्रह्मपुरुषाभ्याम् brahmapuruṣābhyām
ब्रह्मपुरुषैः brahmapuruṣaiḥ
Dative ब्रह्मपुरुषाय brahmapuruṣāya
ब्रह्मपुरुषाभ्याम् brahmapuruṣābhyām
ब्रह्मपुरुषेभ्यः brahmapuruṣebhyaḥ
Ablative ब्रह्मपुरुषात् brahmapuruṣāt
ब्रह्मपुरुषाभ्याम् brahmapuruṣābhyām
ब्रह्मपुरुषेभ्यः brahmapuruṣebhyaḥ
Genitive ब्रह्मपुरुषस्य brahmapuruṣasya
ब्रह्मपुरुषयोः brahmapuruṣayoḥ
ब्रह्मपुरुषाणाम् brahmapuruṣāṇām
Locative ब्रह्मपुरुषे brahmapuruṣe
ब्रह्मपुरुषयोः brahmapuruṣayoḥ
ब्रह्मपुरुषेषु brahmapuruṣeṣu