| Singular | Dual | Plural |
Nominative |
ब्रह्मपुरोगवा
brahmapurogavā
|
ब्रह्मपुरोगवे
brahmapurogave
|
ब्रह्मपुरोगवाः
brahmapurogavāḥ
|
Vocative |
ब्रह्मपुरोगवे
brahmapurogave
|
ब्रह्मपुरोगवे
brahmapurogave
|
ब्रह्मपुरोगवाः
brahmapurogavāḥ
|
Accusative |
ब्रह्मपुरोगवाम्
brahmapurogavām
|
ब्रह्मपुरोगवे
brahmapurogave
|
ब्रह्मपुरोगवाः
brahmapurogavāḥ
|
Instrumental |
ब्रह्मपुरोगवया
brahmapurogavayā
|
ब्रह्मपुरोगवाभ्याम्
brahmapurogavābhyām
|
ब्रह्मपुरोगवाभिः
brahmapurogavābhiḥ
|
Dative |
ब्रह्मपुरोगवायै
brahmapurogavāyai
|
ब्रह्मपुरोगवाभ्याम्
brahmapurogavābhyām
|
ब्रह्मपुरोगवाभ्यः
brahmapurogavābhyaḥ
|
Ablative |
ब्रह्मपुरोगवायाः
brahmapurogavāyāḥ
|
ब्रह्मपुरोगवाभ्याम्
brahmapurogavābhyām
|
ब्रह्मपुरोगवाभ्यः
brahmapurogavābhyaḥ
|
Genitive |
ब्रह्मपुरोगवायाः
brahmapurogavāyāḥ
|
ब्रह्मपुरोगवयोः
brahmapurogavayoḥ
|
ब्रह्मपुरोगवाणाम्
brahmapurogavāṇām
|
Locative |
ब्रह्मपुरोगवायाम्
brahmapurogavāyām
|
ब्रह्मपुरोगवयोः
brahmapurogavayoḥ
|
ब्रह्मपुरोगवासु
brahmapurogavāsu
|