Sanskrit tools

Sanskrit declension


Declension of ब्रह्मपुरोगवा brahmapurogavā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मपुरोगवा brahmapurogavā
ब्रह्मपुरोगवे brahmapurogave
ब्रह्मपुरोगवाः brahmapurogavāḥ
Vocative ब्रह्मपुरोगवे brahmapurogave
ब्रह्मपुरोगवे brahmapurogave
ब्रह्मपुरोगवाः brahmapurogavāḥ
Accusative ब्रह्मपुरोगवाम् brahmapurogavām
ब्रह्मपुरोगवे brahmapurogave
ब्रह्मपुरोगवाः brahmapurogavāḥ
Instrumental ब्रह्मपुरोगवया brahmapurogavayā
ब्रह्मपुरोगवाभ्याम् brahmapurogavābhyām
ब्रह्मपुरोगवाभिः brahmapurogavābhiḥ
Dative ब्रह्मपुरोगवायै brahmapurogavāyai
ब्रह्मपुरोगवाभ्याम् brahmapurogavābhyām
ब्रह्मपुरोगवाभ्यः brahmapurogavābhyaḥ
Ablative ब्रह्मपुरोगवायाः brahmapurogavāyāḥ
ब्रह्मपुरोगवाभ्याम् brahmapurogavābhyām
ब्रह्मपुरोगवाभ्यः brahmapurogavābhyaḥ
Genitive ब्रह्मपुरोगवायाः brahmapurogavāyāḥ
ब्रह्मपुरोगवयोः brahmapurogavayoḥ
ब्रह्मपुरोगवाणाम् brahmapurogavāṇām
Locative ब्रह्मपुरोगवायाम् brahmapurogavāyām
ब्रह्मपुरोगवयोः brahmapurogavayoḥ
ब्रह्मपुरोगवासु brahmapurogavāsu