| Singular | Dual | Plural |
Nominative |
ब्रह्मपूता
brahmapūtā
|
ब्रह्मपूते
brahmapūte
|
ब्रह्मपूताः
brahmapūtāḥ
|
Vocative |
ब्रह्मपूते
brahmapūte
|
ब्रह्मपूते
brahmapūte
|
ब्रह्मपूताः
brahmapūtāḥ
|
Accusative |
ब्रह्मपूताम्
brahmapūtām
|
ब्रह्मपूते
brahmapūte
|
ब्रह्मपूताः
brahmapūtāḥ
|
Instrumental |
ब्रह्मपूतया
brahmapūtayā
|
ब्रह्मपूताभ्याम्
brahmapūtābhyām
|
ब्रह्मपूताभिः
brahmapūtābhiḥ
|
Dative |
ब्रह्मपूतायै
brahmapūtāyai
|
ब्रह्मपूताभ्याम्
brahmapūtābhyām
|
ब्रह्मपूताभ्यः
brahmapūtābhyaḥ
|
Ablative |
ब्रह्मपूतायाः
brahmapūtāyāḥ
|
ब्रह्मपूताभ्याम्
brahmapūtābhyām
|
ब्रह्मपूताभ्यः
brahmapūtābhyaḥ
|
Genitive |
ब्रह्मपूतायाः
brahmapūtāyāḥ
|
ब्रह्मपूतयोः
brahmapūtayoḥ
|
ब्रह्मपूतानाम्
brahmapūtānām
|
Locative |
ब्रह्मपूतायाम्
brahmapūtāyām
|
ब्रह्मपूतयोः
brahmapūtayoḥ
|
ब्रह्मपूतासु
brahmapūtāsu
|