Sanskrit tools

Sanskrit declension


Declension of ब्रह्मपृष्ट brahmapṛṣṭa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मपृष्टः brahmapṛṣṭaḥ
ब्रह्मपृष्टौ brahmapṛṣṭau
ब्रह्मपृष्टाः brahmapṛṣṭāḥ
Vocative ब्रह्मपृष्ट brahmapṛṣṭa
ब्रह्मपृष्टौ brahmapṛṣṭau
ब्रह्मपृष्टाः brahmapṛṣṭāḥ
Accusative ब्रह्मपृष्टम् brahmapṛṣṭam
ब्रह्मपृष्टौ brahmapṛṣṭau
ब्रह्मपृष्टान् brahmapṛṣṭān
Instrumental ब्रह्मपृष्टेन brahmapṛṣṭena
ब्रह्मपृष्टाभ्याम् brahmapṛṣṭābhyām
ब्रह्मपृष्टैः brahmapṛṣṭaiḥ
Dative ब्रह्मपृष्टाय brahmapṛṣṭāya
ब्रह्मपृष्टाभ्याम् brahmapṛṣṭābhyām
ब्रह्मपृष्टेभ्यः brahmapṛṣṭebhyaḥ
Ablative ब्रह्मपृष्टात् brahmapṛṣṭāt
ब्रह्मपृष्टाभ्याम् brahmapṛṣṭābhyām
ब्रह्मपृष्टेभ्यः brahmapṛṣṭebhyaḥ
Genitive ब्रह्मपृष्टस्य brahmapṛṣṭasya
ब्रह्मपृष्टयोः brahmapṛṣṭayoḥ
ब्रह्मपृष्टानाम् brahmapṛṣṭānām
Locative ब्रह्मपृष्टे brahmapṛṣṭe
ब्रह्मपृष्टयोः brahmapṛṣṭayoḥ
ब्रह्मपृष्टेषु brahmapṛṣṭeṣu