Sanskrit tools

Sanskrit declension


Declension of ब्रह्मपृष्ठ brahmapṛṣṭha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मपृष्ठः brahmapṛṣṭhaḥ
ब्रह्मपृष्ठौ brahmapṛṣṭhau
ब्रह्मपृष्ठाः brahmapṛṣṭhāḥ
Vocative ब्रह्मपृष्ठ brahmapṛṣṭha
ब्रह्मपृष्ठौ brahmapṛṣṭhau
ब्रह्मपृष्ठाः brahmapṛṣṭhāḥ
Accusative ब्रह्मपृष्ठम् brahmapṛṣṭham
ब्रह्मपृष्ठौ brahmapṛṣṭhau
ब्रह्मपृष्ठान् brahmapṛṣṭhān
Instrumental ब्रह्मपृष्ठेन brahmapṛṣṭhena
ब्रह्मपृष्ठाभ्याम् brahmapṛṣṭhābhyām
ब्रह्मपृष्ठैः brahmapṛṣṭhaiḥ
Dative ब्रह्मपृष्ठाय brahmapṛṣṭhāya
ब्रह्मपृष्ठाभ्याम् brahmapṛṣṭhābhyām
ब्रह्मपृष्ठेभ्यः brahmapṛṣṭhebhyaḥ
Ablative ब्रह्मपृष्ठात् brahmapṛṣṭhāt
ब्रह्मपृष्ठाभ्याम् brahmapṛṣṭhābhyām
ब्रह्मपृष्ठेभ्यः brahmapṛṣṭhebhyaḥ
Genitive ब्रह्मपृष्ठस्य brahmapṛṣṭhasya
ब्रह्मपृष्ठयोः brahmapṛṣṭhayoḥ
ब्रह्मपृष्ठानाम् brahmapṛṣṭhānām
Locative ब्रह्मपृष्ठे brahmapṛṣṭhe
ब्रह्मपृष्ठयोः brahmapṛṣṭhayoḥ
ब्रह्मपृष्ठेषु brahmapṛṣṭheṣu