Sanskrit tools

Sanskrit declension


Declension of ब्रह्मप्रकृतिक brahmaprakṛtika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मप्रकृतिकः brahmaprakṛtikaḥ
ब्रह्मप्रकृतिकौ brahmaprakṛtikau
ब्रह्मप्रकृतिकाः brahmaprakṛtikāḥ
Vocative ब्रह्मप्रकृतिक brahmaprakṛtika
ब्रह्मप्रकृतिकौ brahmaprakṛtikau
ब्रह्मप्रकृतिकाः brahmaprakṛtikāḥ
Accusative ब्रह्मप्रकृतिकम् brahmaprakṛtikam
ब्रह्मप्रकृतिकौ brahmaprakṛtikau
ब्रह्मप्रकृतिकान् brahmaprakṛtikān
Instrumental ब्रह्मप्रकृतिकेन brahmaprakṛtikena
ब्रह्मप्रकृतिकाभ्याम् brahmaprakṛtikābhyām
ब्रह्मप्रकृतिकैः brahmaprakṛtikaiḥ
Dative ब्रह्मप्रकृतिकाय brahmaprakṛtikāya
ब्रह्मप्रकृतिकाभ्याम् brahmaprakṛtikābhyām
ब्रह्मप्रकृतिकेभ्यः brahmaprakṛtikebhyaḥ
Ablative ब्रह्मप्रकृतिकात् brahmaprakṛtikāt
ब्रह्मप्रकृतिकाभ्याम् brahmaprakṛtikābhyām
ब्रह्मप्रकृतिकेभ्यः brahmaprakṛtikebhyaḥ
Genitive ब्रह्मप्रकृतिकस्य brahmaprakṛtikasya
ब्रह्मप्रकृतिकयोः brahmaprakṛtikayoḥ
ब्रह्मप्रकृतिकानाम् brahmaprakṛtikānām
Locative ब्रह्मप्रकृतिके brahmaprakṛtike
ब्रह्मप्रकृतिकयोः brahmaprakṛtikayoḥ
ब्रह्मप्रकृतिकेषु brahmaprakṛtikeṣu